भू是什么意思_भू读音|解释_भू同义词|反义词

भू

印地语

词源

借自梵语 भू (bhū)

发音

  • (德里印地语) IPA(帮助)/bʱuː/

名词

भू (bhūf

  1. 地球
    近义词: पृथ्वी (pŕthvī)धरती (dhartī)
  2. 土地
    近义词: भूमि (bhūmi)ज़मीन (zamīn)

变格

衍生词汇

  • भूकंप (bhūkamp)
  • भूखंड (bhūkhaṇḍ)
  • भूगर्भ (bhūgarbh)
  • भूगोल (bhūgol)
  • भूचक्र (bhūcakra)
  • भूदान (bhūdān)
  • भूपति (bhūpti)
  • भूपुत्र (bhūputra)
  • भूमंडल (bhūmaṇḍal)
  • भूविज्ञान (bhūvigyān)

巴利语

其他形式

bhū (拉丁字母)
  • 𑀪𑀽 (婆罗米文)
  • ভূ (孟加拉文)
  • භූ (僧伽罗文)
  • ဘူꧤူ (缅甸文)
  • ภู (泰文)
  • ᨽᩪ (老傣文)
  • ຠູ (寮文)
  • ភូ (高棉文)
  • 名词

    भू f

    1. bhū (地球)天城文形式

    变格

    名词

    भू f

    1. bhū (眉毛)天城文形式

    变格


    梵语

    其他形式

    ᬪᬹ (峇里文字)
  • ভূ (阿萨姆文)
  • ভূ (孟加拉文)
  • 𑰥𑰳 (拜克舒基文)
  • 𑀪𑀽 (婆罗米文)
  • 𑌭𑍂 (古兰塔文)
  • ભૂ (古吉拉特文)
  • ਭੂ (古木基文)
  • ꦨꦹ (爪哇字母)
  • ភូ (高棉文)
  • ಭೂ (卡纳达文)
  • ຠູ (寮文)
  • ഭൂ (马拉雅拉姆文)
  • ဘူ (缅甸文)
  • 𑐨𑐹 (尼瓦尔文)
  • ଭୂ (奥里亚文)
  • ꢩꢹ (索拉什特拉文)
  • 𑆨𑆷 (夏拉达文)
  • 𑖥𑖳 (悉昙文字)
  • භූ (僧伽罗文)
  • భూ (泰卢固文)
  • ภู (泰文)
  • བྷཱུ (藏文)
  • 𑒦𑒴 (提尔胡塔文)
  • 词源

    源自原始印欧语 *bʰuH- (出现,成为,是,成长,兴起)。同源词包括古希腊语 φύω (phúō)阿维斯陀语 𐬠𐬎(bu)拉丁语 fuifīō原始日耳曼语 *buskaz*beuną古英语 beon(→英语 be)。

    发音

    名词

    भू (bhū́f

    1. 发生成为
    2. 世界宇宙寰宇
    3. (构成三界之一的)地球凡间
    4. (比喻) 数字
    5. 泥土土地地产
    6. 地面
    7. 地方地点
    8. (几何体的)基底
    9. 物质
    10. 献祭

    变格

    भू (bhū́)的阴性ū-词干变格
    单数 双数 复数
    主格 भूः
    bhū́ḥ
    भुवौ
    bhúvau
    भुवः
    bhúvaḥ
    呼格 भूः
    bhū́ḥ
    भुवौ
    bhúvau
    भुवः
    bhúvaḥ
    宾格 भुवम्
    bhúvam
    भुवौ
    bhúvau
    भुवः
    bhúvaḥ
    工具格 भुवा
    bhuvā́
    भूभ्याम्
    bhūbhyā́m
    भूभिः
    bhūbhíḥ
    与格 भुवे / भुवै¹
    bhuvé / bhuvaí¹
    भूभ्याम्
    bhūbhyā́m
    भूभ्यः
    bhūbhyáḥ
    夺格 भुवः / भुवाः¹
    bhuváḥ / bhuvā́ḥ¹
    भूभ्याम्
    bhūbhyā́m
    भूभ्यः
    bhūbhyáḥ
    属格 भुवः / भुवाः¹
    bhuváḥ / bhuvā́ḥ¹
    भुवोः
    bhuvóḥ
    भुवाम् / भूनाम्¹
    bhuvā́m / bhūnā́m¹
    方位格 भुवि / भुवाम्¹
    bhuví / bhuvā́m¹
    भुवोः
    bhuvóḥ
    भूषु
    bhūṣú
    备注
    • ¹晚期梵语

    派生语汇

    • 巴利语: bhū
    • 印地语: भू (bhū)

    词根

    भू (bhū)

    1. (系动词)

    衍生词汇

    • भवत् (bhavat, )
    • भवति (bhávati, 成为)
    • भूमन् (bhū́man, 世界)
    • भूमि (bhū́mi, 土地,地面,基底)
    • बोभवीति (bóbhavīti)
    • बोभवति (bobhavati)
    • बोभोति (bobhoti)

    参考资料