पृथ्वी是什么意思_पृथ्वी读音|解释_पृथ्वी同义词|反义词

पृथ्वी

博杰普尔语

词源

借自梵语 पृथ्वी (pṛthvī)

名词

पृथ्वी (pŕthvīf

  1. 地球
  2. 地,土

印地语

词源

借自梵语 पृथ्वी (pṛthvī)

发音

  • (德里印地语) IPA(帮助)/pɾɪt̪ʰ.ʋiː/

名词

पृथ्वी (pŕthvīf(乌尔都语写法 پرتھوی‎)

  1. 地球
    पृथ्वी पर/में रहनेवाले लोग
    pŕthvī par/mẽ rahnevāle log
    人们生活在地球

近义词

参见

专有名词

पृथ्वी (pŕthvīf

  1. (印度教, 佛教) 颇哩提毗

参考资料


马拉地语

词源

借自梵语 पृथ्वी (pṛthvī)

名词

पृथ्वी (pruthvīf

  1. 地球
    पृथ्वी सूर्याभोवती फिरते.
    pruthvī sūryābhovtī phirte.
    地球围绕太阳转动。

参考资料

  • Berntsen, Maxine, “पृथ्वी”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “पृथ्वी”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.
  • Template:R:mr:Vaze

尼泊尔语

名词

पृथ्वी (pŕthwī),实际发音प्रिथ्वि (prithwi),प्रिथिबि (prithibi),प्रिथिवि (prithiwi)

  1. 地球世界

梵语

词源

源自原始印度-雅利安语 *pr̥tʰwíH ← 原始印度-伊朗语 *pr̥tʰwíH ← 原始印欧语 *pl̥th₂-éwih₂ (国家) ← *pléth₂us (平的,宽的)。与阿维斯陀语 𐬞𐬆𐬭𐬆𐬚𐬡𐬍‎(pərəθβī‎)同源。

发音

名词

पृथ्वी (pṛthvīf

  1. 地球
  2. (印度教) 颇哩提毗

变格

पृथ्वी (pṛthvī́)的阴性ī-词干变格
单数 双数 复数
主格 पृथ्वी
pṛthvī́
पृथ्व्यौ / पृथ्वी¹
pṛthvyaù / pṛthvī́¹
पृथ्व्यः / पृथ्वीः¹
pṛthvyàḥ / pṛthvī́ḥ¹
呼格 पृथ्वि
pṛ́thvi
पृथ्व्यौ / पृथ्वी¹
pṛ́thvyau / pṛthvī́¹
पृथ्व्यः / पृथ्वीः¹
pṛ́thvyaḥ / pṛ́thvīḥ¹
宾格 पृथ्वीम्
pṛthvī́m
पृथ्व्यौ / पृथ्वी¹
pṛthvyaù / pṛthvī́¹
पृथ्वीः
pṛthvī́ḥ
工具格 पृथ्व्या
pṛthvyā̀
पृथ्वीभ्याम्
pṛthvī́bhyām
पृथ्वीभिः
pṛthvī́bhiḥ
与格 पृथ्व्यै
pṛthvyaì
पृथ्वीभ्याम्
pṛthvī́bhyām
पृथ्वीभ्यः
pṛthvī́bhyaḥ
夺格 पृथ्व्याः
pṛthvyā̀ḥ
पृथ्वीभ्याम्
pṛthvī́bhyām
पृथ्वीभ्यः
pṛthvī́bhyaḥ
属格 पृथ्व्याः
pṛthvyā̀ḥ
पृथ्व्योः
pṛthvyòḥ
पृथ्वीनाम्
pṛthvī́nām
方位格 पृथ्व्याम्
pṛthvyā̀m
पृथ्व्योः
pṛthvyòḥ
पृथ्वीषु
pṛthvī́ṣu
备注
  • ¹吠陀

参考资料