अल्लाह是什么意思_अल्लाह读音|解释_अल्लाह同义词|反义词

अल्लाह

印地语

其他形式

  • अल्ला (allā)

词源

借自古典波斯语 الله(allāh),源自阿拉伯语 اللّٰه(allāh)。首次记录为古印地语 अलह (alaha)。对照旁遮普语 ਅੱਲਾਹ (allāh)ਅੱਲਾ (allā) / اللہ(allāh, allā)孟加拉语 আল্লাহ (allah)马拉雅拉姆语 അല്ലാഹു (allāhu)

发音

  • (德里印地语) IPA(帮助)/əl.lɑːɦ/, [əl̪.l̪äːɦ]

名词

अल्लाह (allāhm(乌尔都语写法 اَللہ‎)

  1. (伊斯兰教) 真主安拉/阿拉
  2. 近义词: 参见Thesaurus:भगवान

变格

派生词汇

  • अल्लाह हाफ़िज़ (allāh hāfiz)
  • अल्लाहो अकबर (allāho akbar)

派生语汇

  • 新梵语: अल्लाह (allāha)

延伸阅读


梵语

其他写法

ᬅᬮ᭄ᬮᬵᬳ (峇里文字)
  • অল্লাহ (孟加拉文)
  • 𑰀𑰩𑰿𑰩𑰯𑰮 (拜克舒基文)
  • 𑀅𑀮𑁆𑀮𑀸𑀳 (婆罗米文)
  • 𑌅𑌲𑍍𑌲𑌾𑌹 (古兰塔文)
  • અલ્લાહ (古吉拉特文)
  • ਅਲੑਲਾਹ (古木基文)
  • ꦄꦭ꧀ꦭꦴꦲ (爪哇字母)
  • អល្លាហ (高棉文)
  • ಅಲ್ಲಾಹ (卡纳达文)
  • ອລ຺ລາຫ (寮文)
  • അല്ലാഹ (马拉雅拉姆文)
  • အလ္လာဟ (缅甸文)
  • 𑐀𑐮𑑂𑐮𑐵𑐴 (尼瓦尔文)
  • ଅଲ୍ଲାହ (奥里亚文)
  • ꢂꢭ꣄ꢭꢵꢲ (索拉什特拉文)
  • 𑆃𑆬𑇀𑆬𑆳𑆲 (夏拉达文)
  • 𑖀𑖩𑖿𑖩𑖯𑖮 (悉昙文字)
  • අල්ලාහ (僧伽罗文)
  • అల్లాహ (泰卢固文)
  • อลฺลาห (泰文)
  • ཨ་ལླཱ་ཧ (藏文)
  • 𑒁𑒪𑓂𑒪𑒰𑒯 (提尔胡塔文)
  • 词源

    借自印度斯坦语 اَللہ / अल्लाह (allāh)

    发音

    名词

    अल्लाह (allāham (新词)

    1. (伊斯兰教)

    变格

    अल्लाह (allāha)的阳性a-词干变格
    单数 双数 复数
    主格 अल्लाहः
    allāhaḥ
    अल्लाहौ
    allāhau
    अल्लाहाः / अल्लाहासः¹
    allāhāḥ / allāhāsaḥ¹
    呼格 अल्लाह
    allāha
    अल्लाहौ
    allāhau
    अल्लाहाः / अल्लाहासः¹
    allāhāḥ / allāhāsaḥ¹
    宾格 अल्लाहम्
    allāham
    अल्लाहौ
    allāhau
    अल्लाहान्
    allāhān
    工具格 अल्लाहेन
    allāhena
    अल्लाहाभ्याम्
    allāhābhyām
    अल्लाहैः / अल्लाहेभिः¹
    allāhaiḥ / allāhebhiḥ¹
    与格 अल्लाहाय
    allāhāya
    अल्लाहाभ्याम्
    allāhābhyām
    अल्लाहेभ्यः
    allāhebhyaḥ
    夺格 अल्लाहात्
    allāhāt
    अल्लाहाभ्याम्
    allāhābhyām
    अल्लाहेभ्यः
    allāhebhyaḥ
    属格 अल्लाहस्य
    allāhasya
    अल्लाहयोः
    allāhayoḥ
    अल्लाहानाम्
    allāhānām
    方位格 अल्लाहे
    allāhe
    अल्लाहयोः
    allāhayoḥ
    अल्लाहेषु
    allāheṣu
    备注
    • ¹吠陀