हड्ड是什么意思_हड्ड读音|解释_हड्ड同义词|反义词

हड्ड

梵语

其他形式

ᬳᬟ᭄ᬟ (峇里文字)
  • হড্ড (阿萨姆文)
  • হড্ড (孟加拉文)
  • 𑰮𑰚𑰿𑰚 (拜克舒基文)
  • 𑀳𑀟𑁆𑀟 (婆罗米文)
  • 𑌹𑌡𑍍𑌡 (古兰塔文)
  • હડ્ડ (古吉拉特文)
  • ਹਡੑਡ (古木基文)
  • ꦲꦝ꧀ꦝ (爪哇字母)
  • ហឌ្ឌ (高棉文)
  • ಹಡ್ಡ (卡纳达文)
  • ຫຑ຺ຑ (寮文)
  • ഹഡ്ഡ (马拉雅拉姆文)
  • ဟဍ္ဍ (缅甸文)
  • 𑐴𑐜𑑂𑐜 (尼瓦尔文)
  • ହଡ୍ଡ (奥里亚文)
  • ꢲꢞ꣄ꢞ (索拉什特拉文)
  • 𑆲𑆝𑇀𑆝 (夏拉达文)
  • 𑖮𑖚𑖿𑖚 (悉昙文字)
  • හඩ්ඩ (僧伽罗文)
  • హడ్డ (泰卢固文)
  • หฑฺฑ (泰文)
  • ཧ་ཌྜ (藏文)
  • 𑒯𑒛𑓂𑒛 (提尔胡塔文)
  • 词源

    (此词的语源缺失或不完整。请协助添加,或在茶室进行讨论。)

    发音

    名词

    हड्ड (haḍḍan

    1. 近义词: अस्थि (asthi)

    变格

    हड्ड (haḍḍa)的中性a-词干变格
    单数 双数 复数
    主格 हड्डम्
    haḍḍam
    हड्डे
    haḍḍe
    हड्डानि / हड्डा¹
    haḍḍāni / haḍḍā¹
    呼格 हड्ड
    haḍḍa
    हड्डे
    haḍḍe
    हड्डानि / हड्डा¹
    haḍḍāni / haḍḍā¹
    宾格 हड्डम्
    haḍḍam
    हड्डे
    haḍḍe
    हड्डानि / हड्डा¹
    haḍḍāni / haḍḍā¹
    工具格 हड्डेन
    haḍḍena
    हड्डाभ्याम्
    haḍḍābhyām
    हड्डैः / हड्डेभिः¹
    haḍḍaiḥ / haḍḍebhiḥ¹
    与格 हड्डाय
    haḍḍāya
    हड्डाभ्याम्
    haḍḍābhyām
    हड्डेभ्यः
    haḍḍebhyaḥ
    夺格 हड्डात्
    haḍḍāt
    हड्डाभ्याम्
    haḍḍābhyām
    हड्डेभ्यः
    haḍḍebhyaḥ
    属格 हड्डस्य
    haḍḍasya
    हड्डयोः
    haḍḍayoḥ
    हड्डानाम्
    haḍḍānām
    方位格 हड्डे
    haḍḍe
    हड्डयोः
    haḍḍayoḥ
    हड्डेषु
    haḍḍeṣu
    备注
    • ¹吠陀