अस्थि是什么意思_अस्थि读音|解释_अस्थि同义词|反义词

अस्थि

印地语

词源

借自梵语 अस्थि (asthi),源自原始印度-伊朗语 *Hástʰi,源自原始印欧语 *h₃ésth₁

发音

  • (德里印地语) IPA(帮助)/əs.t̪ʰiː/, [əs̪.t̪ʰiː]

名词

अस्थि (asthif(乌尔都语写法 استھ‎)

  1. 骨灰
  2. (书面或用于复合词)
    近义词: हड्डी (haḍḍī)हड्डा (haḍḍā)

变格

衍生词汇

相关词汇


梵语

其他书写系统

ᬅᬲ᭄ᬣᬶ (峇里文字)
  • অস্থি (阿萨姆文)
  • অস্থি (孟加拉文)
  • 𑰀𑰭𑰿𑰞𑰰 (拜克舒基文)
  • 𑀅𑀲𑁆𑀣𑀺 (婆罗米文)
  • 𑌅𑌸𑍍𑌥𑌿 (古兰塔文)
  • અસ્થિ (古吉拉特文)
  • ਅਸੑਥਿ (古木基文)
  • ꦄꦱ꧀ꦡꦶ (爪哇字母)
  • អស្ថិ (高棉文)
  • ಅಸ್ಥಿ (卡纳达文)
  • ອສ຺ຖິ (寮文)
  • അസ്ഥി (马拉雅拉姆文)
  • အသ္ထိ (缅甸文)
  • 𑐀𑐳𑑂𑐠𑐶 (尼瓦尔文)
  • ଅସ୍ଥି (奥里亚文)
  • ꢂꢱ꣄ꢢꢶ (索拉什特拉文)
  • 𑆃𑆱𑇀𑆡𑆴 (夏拉达文)
  • 𑖀𑖭𑖿𑖞𑖰 (悉昙文字)
  • අස්ථි (僧伽罗文)
  • అస్థి (泰卢固文)
  • อสฺถิ (泰文)
  • ཨ་སྠི (藏文)
  • 𑒁𑒮𑓂𑒟𑒱 (提尔胡塔文)
  • 词源

    源自原始印度-雅利安语 *HástʰH,源自原始印度-伊朗语 *HástʰH,源自原始印欧语 *h₃ésth₁i,源自*h₃ésth₁ ()

    赫梯语 𒄩𒀸𒋫𒄿 (ḫaštāi)古希腊语 ὀστέον (ostéon) 英语 osteo-拉丁语 os 英语 ossify阿维斯陀语 𐬀𐬯𐬙(ast)波斯语 است(ast)古典亚美尼亚语 ոսկր (oskr)同源。亦对比原始斯拉夫语 *kȍstь

    发音

    名词

    अस्थि (ásthin

      • c. 1200 BCE – 1000 BCE, Atharvaveda 4.12.3:
        सं ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः ।
        सं ते मांसस्य विस्रस्तं सम्अस्थ्य्अपि रोहतु ॥
        saṃ te majjā majjñā bhavatu samu te paruṣā paruḥ .
        saṃ te māṃsasya visrastaṃ samasthyapi rohatu .
        你的骨髓相连,你的肢体相接。
        让你的肉体脱落,骨头也重新长出。

    变格

    अस्थि (ásthi)的中性i-词干变格
    单数 双数 复数
    主格 अस्थि
    ásthi
    अस्थिनी
    ásthinī
    अस्थी / अस्थि / अस्थीनि¹
    ásthī / ásthi / ásthīni¹
    呼格 अस्थि / अस्थे
    ásthi / ásthe
    अस्थिनी
    ásthinī
    अस्थी / अस्थि / अस्थीनि¹
    ásthī / ásthi / ásthīni¹
    宾格 अस्थि
    ásthi
    अस्थिनी
    ásthinī
    अस्थी / अस्थि / अस्थीनि¹
    ásthī / ásthi / ásthīni¹
    工具格 अस्थिना / अस्थ्या²
    ásthinā / ásthyā²
    अस्थिभ्याम्
    ásthibhyām
    अस्थिभिः
    ásthibhiḥ
    与格 अस्थये / अस्थ्ये³
    ásthaye / ásthye³
    अस्थिभ्याम्
    ásthibhyām
    अस्थिभ्यः
    ásthibhyaḥ
    夺格 अस्थेः / अस्थिनः¹ / अस्थ्यः³
    ástheḥ / ásthinaḥ¹ / ásthyaḥ³
    अस्थिभ्याम्
    ásthibhyām
    अस्थिभ्यः
    ásthibhyaḥ
    属格 अस्थेः / अस्थिनः¹ / अस्थ्यः³
    ástheḥ / ásthinaḥ¹ / ásthyaḥ³
    अस्थिनोः
    ásthinoḥ
    अस्थीनाम्
    ásthīnām
    方位格 अस्थिनि
    ásthini
    अस्थिनोः
    ásthinoḥ
    अस्थिषु
    ásthiṣu
    备注
    • ¹晚期梵语
    • ²吠陀
    • ³较不常见

    派生语汇

    • 达尔德语:
      • 卡拉什语: aṭhí
      • 科瓦语: استی(astī)
    • 巴利语: atthi
    • 普拉克里特语: 𑀅𑀢𑁆𑀣𑀺 (atthi)
    • 孟加拉语: অস্থি (ôsthi)
    • 印地语: अस्थि (asthi)
    • 卡纳达语: ಅಸ್ಥಿ (asthi)
    • 旁遮普语: ਅਸਥੀ (asathī)
    • 泰卢固语: అస్థి (asthi)
    • 乌尔都语: استھ (asthi)

    参考资料