स्थान是什么意思_स्थान读音|解释_स्थान同义词|反义词

स्थान

印地语

词源

借自梵语 स्थान (sthā́na)。与阿维斯陀语 𐬯𐬙𐬁𐬥𐬀(stāna), 波斯语 ستان(-estân, place)同源。थाना (thānā)同源对似词

发音

  • (德里印地语) IPA(帮助)/st̪ʰɑːn/, [s̪t̪ʰä̃ːn̪]

名词

स्थान (sthānm(乌尔都语写法 ستھان‎)

  1. 地方地点
    उसका उपहार गुप्त स्थान में है।
    uskā uphār gupt sthān mẽ hai.
    他的礼物藏在一个秘密的地方
  2. 空间
    यहाँ तुम्हारे लिए स्थान नहीं है।
    yahā̃ tumhāre lie sthān nahī̃ hai.
    这里没有适合你的地方

变格

近义词

参考资料


马拉地语

词源

借自梵语 स्थान (sthā́na)

名词

स्थान (sthānn

  1. 地方地点
    近义词: जागा (j̈āgā)
  2. 情况状态

参考资料

  • Berntsen, Maxine, “स्थान”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “स्थान”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.

梵语

其他字体

ᬲ᭄ᬣᬵᬦ (峇里文字)
  • স্থান (阿萨姆文)
  • স্থান (孟加拉文)
  • 𑰭𑰿𑰞𑰯𑰡 (拜克舒基文)
  • 𑀲𑁆𑀣𑀸𑀦 (婆罗米文)
  • 𑌸𑍍𑌥𑌾𑌨 (古兰塔文)
  • સ્થાન (古吉拉特文)
  • ਸੑਥਾਨ (古木基文)
  • ꦱ꧀ꦡꦴꦤ (爪哇字母)
  • ស្ថាន (高棉文)
  • ಸ್ಥಾನ (卡纳达文)
  • ສ຺ຖານ (寮文)
  • സ്ഥാന (马拉雅拉姆文)
  • သ္ထာန (缅甸文)
  • 𑐳𑑂𑐠𑐵𑐣 (尼瓦尔文)
  • ସ୍ଥାନ (奥里亚文)
  • ꢱ꣄ꢢꢵꢥ (索拉什特拉文)
  • 𑆱𑇀𑆡𑆳𑆤 (夏拉达文)
  • 𑖭𑖿𑖞𑖯𑖡 (悉昙文字)
  • ස්ථාන (僧伽罗文)
  • స్థాన (泰卢固文)
  • สฺถาน (泰文)
  • སྠཱ་ན (藏文)
  • 𑒮𑓂𑒟𑒰𑒢 (提尔胡塔文)
  • 词源

    源自词根स्था (sthā) +‎ -अन (-ana)原始印度-雅利安语 *stʰáHnam,源自原始印度-伊朗语 *stáHnam,源自原始印欧语 *stéh₂-no-m,源自*steh₂- (站立)。与阿维斯陀语 𐬯𐬙𐬁𐬥𐬀(stāna), 古波斯语 𐎿𐎫𐎠𐎴 (s-t-a-n /stāna/), 波斯语 ستان(-estân, 地方)同源。

    发音

    名词

    स्थान (sthā́nan

    1. 站立
    2. 姿势
    3. (方位格/复合词)
    4. 货物的储存
    5. 状态(复合词结尾作“处于……的状态”义)
    6. 持续存在,某种状态的持续
    7. 极其宁静的状态
    8. 等级地位
    9. 所处的位置地点
      स्थाने स्थाने (sthāne sthāne) 或 स्थाने स्थानेषु (sthāne sthāneṣu) — 到处
      यानि सथानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु |
      नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषेवहन्ता ||
      चनिष्टं देवा ओषधीष्वप्सु यद योग्या अश्नवैथे रषीणाम |
      yāni sthānānyaśvinā dadhāthe divo yahvīṣvoṣadhīṣu vikṣu |
      ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣevahantā ||
      caniṣṭaṃ devā oṣadhīṣvapsu yad yoghyā aśnavaithe ṛṣīṇām |
      Whatever dwellings ye possess, O Aśvins, in fields of men or in the streams of heaven,
      Resting upon the summit of the mountain, or bringing food to him who gives oblation,
      Delight yourselves, ye Gods, in plants and waters when Ṛṣis give them and ye find they suit You.
    10. 位置代替
      स्थाने (sthā́ne) (属格/复合词末尾) — 代替
      रिपुस्थानेवर्तते (ripu-sthāne-√vṛt) — 代替敌人的位置
      विलोचनस्थ्āनगत (vilocana-sthāna-gata) — 扮演眼睛的角色
    11. (复合词末尾)作为……
      पितृस्थान (pitṛ́-sthāna) — 作为父亲
      इयङुवङ्स्थान (iyaṅ-uvaṅ-sthāna) — 作为“iy”或“uv” (Pāṇini 1-4, 4)
    12. 波你尼的语法中,属格经常单独使用,要加上 sthāne 这个词:
      हन्तेर् जः (hanter jaḥ) (ja) 代替 हन् (han)
    13. ……的地方,……的容器(+ 属格)
    14. ……应该出现的地方
      स्थाने (sthā́ne) — 合时,恰好
    15. 国家的四大支柱(军队、财富、城市,领土)
    16. 要塞堡垒
    17. 能发出声音的器官(包括कण्ठ (kaṇṭha, )तालु (tālu, )मूर्धन् (mūrdhan, 颚顶)दन्त (danta, 齿)ओष्ठ (oṣṭha, )कण्ठतालु (kaṇṭha-tālu, 喉和颚)कण्ठोष्ठ (kaṇṭh-oṣṭha, 喉和唇)दन्तोष्ठ (dant-oṣṭha, 齿和唇);有的还包括नासिका (nāsikā, )【随韵】和उरस् (uras, )【止韵】)
    18. 感觉器官
    19. 音调音高
      वीना च्युता स्थानात् (vīnā cyutā sthānāt) — 音调不准的琉特琴
    20. 月相
    21. 情况
      नेदं स्थानं विद्यते (ne-daṃ sthānaṃ vidyate) — 这情况不会发生
    22. ……的场合,……的机会(属格/复合词)
      स्थाने (sthāne) — 有时
    23. 成因对象(属格/复合词)
      शुल्कस्थान (śulka-sthāna) — 收税对象
      पूजास्थान (pūjā-sthāna), मान्यस्थान (mānya-sthāna) — 受崇敬的对象
      स्थाने (sthāne) — 由于,因为
    24. (占星术) 宿
    25. = कार्योत्सर्ग (kāryo-tsarga)
    26. 广场
    27. 圣地
    28. 圣坛

    变格

    स्थान (sthā́na)的中性a-词干变格
    单数 双数 复数
    主格 स्थानम्
    sthā́nam
    स्थाने
    sthā́ne
    स्थानानि / स्थाना¹
    sthā́nāni / sthā́nā¹
    呼格 स्थान
    sthā́na
    स्थाने
    sthā́ne
    स्थानानि / स्थाना¹
    sthā́nāni / sthā́nā¹
    宾格 स्थानम्
    sthā́nam
    स्थाने
    sthā́ne
    स्थानानि / स्थाना¹
    sthā́nāni / sthā́nā¹
    工具格 स्थानेन
    sthā́nena
    स्थानाभ्याम्
    sthā́nābhyām
    स्थानैः / स्थानेभिः¹
    sthā́naiḥ / sthā́nebhiḥ¹
    与格 स्थानाय
    sthā́nāya
    स्थानाभ्याम्
    sthā́nābhyām
    स्थानेभ्यः
    sthā́nebhyaḥ
    夺格 स्थानात्
    sthā́nāt
    स्थानाभ्याम्
    sthā́nābhyām
    स्थानेभ्यः
    sthā́nebhyaḥ
    属格 स्थानस्य
    sthā́nasya
    स्थानयोः
    sthā́nayoḥ
    स्थानानाम्
    sthā́nānām
    方位格 स्थाने
    sthā́ne
    स्थानयोः
    sthā́nayoḥ
    स्थानेषु
    sthā́neṣu
    备注
    • ¹吠陀

    派生词

    • स्थानचञ्चला (sthānacañcalā)
    • स्थानचतुर्विधश्लोक (sthānacaturvidhaśloka)
    • स्थानचिन्तक (sthānacintaka)
    • स्थानच्युत (sthānacyuta)
    • स्थानतस् (sthānatas)
    • स्थानता (sthānatā)
    • स्थानत्याग (sthānatyāga)
    • स्थानत्व (sthānatva)
    • स्थानदातृ (sthānadātṛ)
    • स्थानदीप्त (sthānadīpta)
    • स्थानपत (sthānapata)
    • स्थानपति (sthānapati)
    • स्थानपात (sthānapāta)
    • स्थानपाल (sthānapāla)
    • स्थानप्रच्युत (sthānapracyuta)
    • स्थानप्राप्ति (sthānaprāpti)
    • स्थानभङ्ग (sthānabhaṅga)
    • स्थानभूमि (sthānabhūmi)
    • स्थानभ्रंश (sthānabhraṃśa)
    • स्थानभ्रष्ट (sthānabhraṣṭa)
    • स्थानमाहात्म्य (sthānamāhātmya)
    • स्थानमृग (sthānamṛga)
    • स्थानयोग (sthānayoga)
    • स्थानयोगिन् (sthānayogin)
    • स्थानरक्षक (sthānarakṣaka)
    • स्थानवत् (sthānavat)
    • स्थानविद् (sthānavid)
    • स्थानविभाग (sthānavibhāga)
    • स्थानवीरासन (sthānavīrāsana)
    • स्थानस्थ (sthānastha)
    • स्थानस्थान (sthānasthāna)
    • स्थानस्थित (sthānasthita)
    • स्थानाङ्ग (sthānāṅga)
    • स्थानाधिकार (sthānādhikāra)
    • स्थानाधिपति (sthānādhipati)
    • स्थानाध्यक्ष (sthānādhyakṣa)
    • स्थानान्त (sthānānta)
    • स्थानान्तर (sthānāntara)
    • स्थानान्तरगत (sthānāntaragata)
    • स्थानान्तराभिमुख (sthānāntarābhimukha)
    • स्थानान्यत्व (sthānānyatva)
    • स्थानापत्ति (sthānāpatti)
    • स्थानापन्न (sthānāpanna)
    • स्थानाभाव (sthānābhāva)
    • स्थानाश्रय (sthānāśraya)
    • स्थानासन (sthānāsana)
    • स्थानासनविहारवत् (sthānāsanavihāravat)
    • स्थानासनिक (sthānāsanika)
    • स्थानासेध (sthānāsedha)
    • स्थानास्थानज्ञानबल (sthānāsthānajñānabala)

    派生语汇

    • 原始达尔德语: *thā́na
      • 达梅里语: [script needed] (thān)
      • Gawar-Bati: [script needed] (ṭhan)
      • 克什米尔语: تھانٕہ(thānụh, 警察局)
      • 科瓦语: [script needed] (than, 身体)
      • Northeast Pashayi: [具体何词?] (tān)
      • Northwest Pashayi: [script needed] (thān)
      • Tirahi: [script needed] (thān)
    • Helu:
      • 迪维希语: ތަން(tan)
      • 僧加罗语: තන (tana)
    • 摩揭陀俗语: 𑀞𑀸𑀡 (ṭhāṇa)
      • 古阿萨姆语: থান (thano)
        • 阿萨姆语: থান (than), ঠান (than), থানা (thana, 警察局)
        • 孟加拉语: থানা (thana, 警察局,邮局)
        • 奥利亚语: ଠାଣା (ṭhaṇa, 邮局), ଠଣା (ṭhôṇa, 住所)
    • 马哈拉施特拉俗语: 𑀞𑀸𑀡 (ṭhāṇa)
      • 孔卡尼语: ठाण (ṭhāṇ, 营地)
      • 马拉地语: ठाण (ṭhāṇ)
    • 巴利语: ṭhāna
    • 索拉塞那语: 𑀞𑀸𑀡 (ṭhāṇa)
      • 加尔华利语: थान (thān)
      • 古吉拉特语: ઠાણ (ṭhāṇ), થાણું (thāṇũ, 警察局)
      • 印度斯坦语:
        印地语: थान (thān), थाना (thānā, 警察局)
        乌尔都语: تھان (thān), تھانہ (thānā, 警察局)
      • Kumaoni: थाणो (thāṇo, 警察局)
      • 尼泊尔语: थानु (thānu), थाना (thānā, 警察局)
      • 旁遮普语: ਥਾਣ (thāṇ), ਥਾਣਾ (thāṇā, 警察局)
      • 罗姆语: than
      • 信德语: थाणो (ṭhāṇo), ठाणु (ṭhāṇu)

    参考资料