सूर्य是什么意思_सूर्य读音|解释_सूर्य同义词|反义词

सूर्य

印地语

词源

借自梵语 सूर्य (sūrya)

发音

  • (德里印地语) IPA(帮助)/suːɾ.jᵊ/, [s̪uːɾ.jᵊ]

名词

सूर्य (sūryam(乌尔都语写法 سوریہ‎)

  1. (天文学) 太阳
    近义词: सूरज (sūraj)दिनेश (dineś)भानु (bhānu)आदित्य (āditya)रवि (ravi)दिनकर (dinkar)आफ़ताब (āftāb)

变格


马拉地语

词源

借自梵语 सूर्य (sūrya)

名词

सूर्य (sūryam

  1. (天文学) 太阳
  2. (神话学) 苏利耶(太阳神)

参考文献

  • Berntsen, Maxine, “सूर्य”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “सूर्य”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.

尼泊尔语

发音

名词

सूर्य (sūrya)

  1. (天文学) 太阳

梵语

其他字体

ᬲᬹᬃᬬ (峇里文字)
  • সূৰ্য (阿萨姆文)
  • সূর্য (孟加拉文)
  • 𑰭𑰳𑰨𑰿𑰧 (拜克舒基文)
  • 𑀲𑀽𑀭𑁆𑀬 (婆罗米文)
  • 𑌸𑍂𑌰𑍍𑌯 (古兰塔文)
  • સૂર્ય (古吉拉特文)
  • ਸੂਰੑਯ (古木基文)
  • ꦱꦹꦫꦾ (爪哇字母)
  • សូយ៌ (高棉文)
  • ಸೂರ್ಯ (卡纳达文)
  • ສູຣ຺ຍ (寮文)
  • സൂര്യ (马拉雅拉姆文)
  • သူရျ (缅甸文)
  • 𑐳𑐹𑐬𑑂𑐫 (尼瓦尔文)
  • ସୂର୍ଯ (奥里亚文)
  • ꢱꢹꢬ꣄ꢫ (索拉什特拉文)
  • 𑆱𑆷𑆫𑇀𑆪 (夏拉达文)
  • 𑖭𑖳𑖨𑖿𑖧 (悉昙文字)
  • සූර්ය (僧伽罗文)
  • సూర్య (泰卢固文)
  • สูรฺย (泰文)
  • སཱུ་རྱ (藏文)
  • 𑒮𑒴𑒩𑓂𑒨 (提尔胡塔文)
  • 词源

    सूर् (sū́r) + -य (-ya),来自原始印度-伊朗语 *súHar原始印欧语 *sóh₂wl̥,与古希腊语 ἥλιος (hḗlios)拉丁语 sōl波斯语 خور(khur)英语 sun同源。也与स्वर् (svàr, 太阳)सूर (sū́ra, 太阳)有关。

    发音

    名词

    सूर्य (sū́ryam

    1. 太阳

    变格

    सूर्य (sū́rya)的阳性a-词干变格
    单数 双数 复数
    主格 सूर्यः
    sū́ryaḥ
    सूर्यौ
    sū́ryau
    सूर्याः / सूर्यासः¹
    sū́ryāḥ / sū́ryāsaḥ¹
    呼格 सूर्य
    sū́rya
    सूर्यौ
    sū́ryau
    सूर्याः / सूर्यासः¹
    sū́ryāḥ / sū́ryāsaḥ¹
    宾格 सूर्यम्
    sū́ryam
    सूर्यौ
    sū́ryau
    सूर्यान्
    sū́ryān
    工具格 सूर्येण
    sū́ryeṇa
    सूर्याभ्याम्
    sū́ryābhyām
    सूर्यैः / सूर्येभिः¹
    sū́ryaiḥ / sū́ryebhiḥ¹
    与格 सूर्याय
    sū́ryāya
    सूर्याभ्याम्
    sū́ryābhyām
    सूर्येभ्यः
    sū́ryebhyaḥ
    夺格 सूर्यात्
    sū́ryāt
    सूर्याभ्याम्
    sū́ryābhyām
    सूर्येभ्यः
    sū́ryebhyaḥ
    属格 सूर्यस्य
    sū́ryasya
    सूर्ययोः
    sū́ryayoḥ
    सूर्याणाम्
    sū́ryāṇām
    方位格 सूर्ये
    sū́rye
    सूर्ययोः
    sū́ryayoḥ
    सूर्येषु
    sū́ryeṣu
    备注
    • ¹吠陀

    专有名词

    सूर्य (sū́ryam

    1. (印度教, 佛教, 耆那教) 苏利耶太阳神
    2. 男性名字

    派生语汇

    • Helu:
    • 马哈拉施特拉俗语: 𑀲𑀼𑀚𑁆𑀚 (sujja)
    • 白夏基普拉克里特语:
      • 旁遮普语: ਸਿਝ (sijha)
    • 巴利语: surya
    • 阿萨姆语: সূৰুয (xuruz)
    • 孟加拉语: সূর্য (surj)
    • 古吉拉特语: સૂરજ (sūraj)
    • 印地语: सूर्य (sūrya), सूरज (sūraj)
    • 卡纳达语: ಸೂರ್ಯ (sūrya)
    • 孔卡尼语: सूर्य (sūrya)
    • 马拉雅拉姆语: സൂര്യന്‍ (sūryan‍)
    • 马来语: suria
    • 马拉地语: सूर्य (sūrya)
    • 古爪哇语: sūrya
    • 奥利亚语: ସୂର୍ଯ୍ୟ (sūrjyô)
    • 尼泊尔语: सूर्य (sūrya)
    • 尼瓦尔语: सूर्द्य (sūrdya)
    • 旁遮普语: ਸੂਰਜ (sūraj) / سورج(sūraj)
    • 拉贾斯坦语: सूरज (sūraj)
    • 信德语: سورج(sūraju)سوُرَجُ
    • 僧加罗语: සූර්යයා (sūryayā)
    • 泰米尔语: சூரியன் (cūriyaṉ)
    • 泰卢固语: సూర్యుడు (sūryuḍu)
    • 泰语: สุริยา
    • 乌尔都语: سوریہ (sūrya), سورج (sūraj)

    形容词

    सूर्य (sū́rya)

    1. 太阳

    变格

    सूर्य 的阳性 a-词干变格
    主格单数 सूर्यः (sūryaḥ)
    属格单数 सूर्यस्य (sūryasya)
    单数 双数 复数
    主格 सूर्यः (sūryaḥ) सूर्यौ (sūryau) सूर्याः (sūryāḥ)
    呼格 सूर्य (sūrya) सूर्यौ (sūryau) सूर्याः (sūryāḥ)
    宾格 सूर्यम् (sūryam) सूर्यौ (sūryau) सूर्यान् (sūryān)
    工具格 सूर्येण (sūryeṇa) सूर्याभ्याम् (sūryābhyām) सूर्यैः (sūryaiḥ)
    与格 सूर्याय (sūryāya) सूर्याभ्याम् (sūryābhyām) सूर्येभ्यः (sūryebhyaḥ)
    离格 सूर्यात् (sūryāt) सूर्याभ्याम् (sūryābhyām) सूर्येभ्यः (sūryebhyaḥ)
    属格 सूर्यस्य (sūryasya) सूर्ययोः (sūryayoḥ) सूर्याणाम् (sūryāṇām)
    位格 सूर्ये (sūrye) सूर्ययोः (sūryayoḥ) सूर्येषु (sūryeṣu)
    सूर्य 的阴性 ā-词干变格
    主格单数 सूर्या (sūryā)
    属格单数 सूर्यायाः (sūryāyāḥ)
    单数 双数 复数
    主格 सूर्या (sūryā) सूर्ये (sūrye) सूर्याः (sūryāḥ)
    呼格 सूर्ये (sūrye) सूर्ये (sūrye) सूर्याः (sūryāḥ)
    宾格 सूर्याम् (sūryām) सूर्ये (sūrye) सूर्याः (sūryāḥ)
    工具格 सूर्यया (sūryayā) सूर्याभ्याम् (sūryābhyām) सूर्याभिः (sūryābhiḥ)
    与格 सूर्यायै (sūryāyai) सूर्याभ्याम् (sūryābhyām) सूर्याभ्यः (sūryābhyaḥ)
    离格 सूर्यायाः (sūryāyāḥ) सूर्याभ्याम् (sūryābhyām) सूर्याभ्यः (sūryābhyaḥ)
    属格 सूर्यायाः (sūryāyāḥ) सूर्ययोः (sūryayoḥ) सूर्याणाम् (sūryāṇām)
    位格 सूर्यायाम् (sūryāyām) सूर्ययोः (sūryayoḥ) सूर्यासु (sūryāsu)
    सूर्य 的中性 a-词干变格
    主格单数 सूर्यम् (sūryam)
    属格单数 सूर्यस्य (sūryasya)
    单数 双数 复数
    主格 सूर्यम् (sūryam) सूर्ये (sūrye) सूर्याणि (sūryāṇi)
    呼格 सूर्य (sūrya) सूर्ये (sūrye) सूर्याणि (sūryāṇi)
    宾格 सूर्यम् (sūryam) सूर्ये (sūrye) सूर्याणि (sūryāṇi)
    工具格 सूर्येण (sūryeṇa) सूर्याभ्याम् (sūryābhyām) सूर्यैः (sūryaiḥ)
    与格 सूर्याय (sūryāya) सूर्याभ्याम् (sūryābhyām) सूर्येभ्यः (sūryebhyaḥ)
    离格 सूर्यात् (sūryāt) सूर्याभ्याम् (sūryābhyām) सूर्येभ्यः (sūryebhyaḥ)
    属格 सूर्यस्य (sūryasya) सूर्ययोः (sūryayoḥ) सूर्याणाम् (sūryāṇām)
    位格 सूर्ये (sūrye) सूर्ययोः (sūryayoḥ) सूर्येषु (sūryeṣu)

    参考文献