सरस्वती是什么意思_सरस्वती读音|解释_सरस्वती同义词|反义词

सरस्वती

印地语

发音

  • (德里印地语) IPA(帮助)/sə.ɾəs.ʋə.t̪iː/, [s̪ə.ɾəs̪.ʋə.t̪iː]

专有名词

सरस्वती (sarasvatīf(乌尔都语写法 سرسوتی‎)

  1. 辩才天女
  2. 萨拉斯瓦蒂河

变格

近义词

  • सरसूती (sarsūtī)

梵语

其他形式

ᬲᬭᬲ᭄ᬯᬢᬷ (峇里文字)
  • সৰস্ৱতী (阿萨姆文)
  • সরস্বতী (孟加拉文)
  • 𑰭𑰨𑰭𑰿𑰪𑰝𑰱 (拜克舒基文)
  • 𑀲𑀭𑀲𑁆𑀯𑀢𑀻 (婆罗米文)
  • 𑌸𑌰𑌸𑍍𑌵𑌤𑍀 (古兰塔文)
  • સરસ્વતી (古吉拉特文)
  • ਸਰਸੑਵਤੀ (古木基文)
  • ꦱꦫꦱ꧀ꦮꦠꦷ (爪哇字母)
  • សរស្វតី (高棉文)
  • ಸರಸ್ವತೀ (卡纳达文)
  • ສຣສ຺ວຕີ (寮文)
  • സരസ്വതീ (马拉雅拉姆文)
  • သရသွတီ (缅甸文)
  • 𑐳𑐬𑐳𑑂𑐰𑐟𑐷 (尼瓦尔文)
  • ସରସ୍ଵତୀ (奥里亚文)
  • ꢱꢬꢱ꣄ꢮꢡꢷ (索拉什特拉文)
  • 𑆱𑆫𑆱𑇀𑆮𑆠𑆵 (夏拉达文)
  • 𑖭𑖨𑖭𑖿𑖪𑖝𑖱 (悉昙文字)
  • සරස්වතී (僧伽罗文)
  • సరస్వతీ (泰卢固文)
  • สรสฺวตี (泰文)
  • ས་ར་སྭ་ཏཱི (藏文)
  • 𑒮𑒩𑒮𑓂𑒫𑒞𑒱 (提尔胡塔文)
  • 词源

    源自原始印度-雅利安语 *SáraswatiH,源自原始印度-伊朗语 *SáraswatiH,源自*sáras(对比सरस् (sáras, 池塘)),源自原始印欧语 *séles-wn̥t-ih₂ (有很多池塘的她)。与阿维斯陀语 𐬵𐬀𐬭𐬀𐬑𐬬𐬀𐬌𐬙𐬍(haraxvaitī),一个据称有很多河流的地区,以及古波斯语 𐏃𐎼𐎢𐎺𐎫 (h-r-u-v-t /harauvati/, 赫尔曼德河)同源。

    发音

    专有名词

    सरस्वती (sárasvatīf

    1. 萨拉斯瓦蒂河
      • RV 7.95.1
        पर कषोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः|
        परबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः||
        pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇamāyasī pūḥ|
        prabābadhānā rathyeva yāti viśvā apo mahinā sindhuranyāḥ||
        这一带着养育之流的河流萨拉斯瓦蒂向前流淌,是我们的防御,我们的钢铁要塞。
        就像车一样,洪流向前,更加威严,希望其他河流也如此。
    2. 一很多池塘湖泊地区的名字
    3. 一条小河(印度教徒认为神圣,现代为Sursooty)
    4. 多条河流的名字(尤其是被认为和萨拉斯瓦蒂河一样神圣的河流,据《阿闼婆吠陀》vi, 101有3条,据《摩诃婆罗多》ix, 2188有7条)
    5. 辩才天女,学识和口才之女神
    6. 多种植物的名字,包括:
      1. Cardiospermum halicacabum,倒地铃
      2. Aegle marmelos,木橘
      3. Ruta graveolens芸香
    7. 代表दुर्गा (durgā)的二岁女孩
    8. 一位女诗人的名字
    9. 多名其他女性的名字
    10. 10个托钵修会之一,原为शंकराचार्य (śaṃkarācārya)(其成员将sarasvatī加到了他们的名字中)

    变格

    सरस्वती (sárasvatī)的阴性ī-词干变格
    单数 双数 复数
    主格 सरस्वती
    sárasvatī
    सरस्वत्यौ / सरस्वती¹
    sárasvatyau / sárasvatī¹
    सरस्वत्यः / सरस्वतीः¹
    sárasvatyaḥ / sárasvatīḥ¹
    呼格 सरस्वति
    sárasvati
    सरस्वत्यौ / सरस्वती¹
    sárasvatyau / sárasvatī¹
    सरस्वत्यः / सरस्वतीः¹
    sárasvatyaḥ / sárasvatīḥ¹
    宾格 सरस्वतीम्
    sárasvatīm
    सरस्वत्यौ / सरस्वती¹
    sárasvatyau / sárasvatī¹
    सरस्वतीः
    sárasvatīḥ
    工具格 सरस्वत्या
    sárasvatyā
    सरस्वतीभ्याम्
    sárasvatībhyām
    सरस्वतीभिः
    sárasvatībhiḥ
    与格 सरस्वत्यै
    sárasvatyai
    सरस्वतीभ्याम्
    sárasvatībhyām
    सरस्वतीभ्यः
    sárasvatībhyaḥ
    夺格 सरस्वत्याः
    sárasvatyāḥ
    सरस्वतीभ्याम्
    sárasvatībhyām
    सरस्वतीभ्यः
    sárasvatībhyaḥ
    属格 सरस्वत्याः
    sárasvatyāḥ
    सरस्वत्योः
    sárasvatyoḥ
    सरस्वतीनाम्
    sárasvatīnām
    方位格 सरस्वत्याम्
    sárasvatyām
    सरस्वत्योः
    sárasvatyoḥ
    सरस्वतीषु
    sárasvatīṣu
    备注
    • ¹吠陀

    名词

    सरस्वती (sárasvatīf

    1. 河流
    2. 话语说话能力口才
    3. 神谕
    4. 伟大女人

    变格

    सरस्वती (sárasvatī)的阴性ī-词干变格
    单数 双数 复数
    主格 सरस्वती
    sárasvatī
    सरस्वत्यौ / सरस्वती¹
    sárasvatyau / sárasvatī¹
    सरस्वत्यः / सरस्वतीः¹
    sárasvatyaḥ / sárasvatīḥ¹
    呼格 सरस्वति
    sárasvati
    सरस्वत्यौ / सरस्वती¹
    sárasvatyau / sárasvatī¹
    सरस्वत्यः / सरस्वतीः¹
    sárasvatyaḥ / sárasvatīḥ¹
    宾格 सरस्वतीम्
    sárasvatīm
    सरस्वत्यौ / सरस्वती¹
    sárasvatyau / sárasvatī¹
    सरस्वतीः
    sárasvatīḥ
    工具格 सरस्वत्या
    sárasvatyā
    सरस्वतीभ्याम्
    sárasvatībhyām
    सरस्वतीभिः
    sárasvatībhiḥ
    与格 सरस्वत्यै
    sárasvatyai
    सरस्वतीभ्याम्
    sárasvatībhyām
    सरस्वतीभ्यः
    sárasvatībhyaḥ
    夺格 सरस्वत्याः
    sárasvatyāḥ
    सरस्वतीभ्याम्
    sárasvatībhyām
    सरस्वतीभ्यः
    sárasvatībhyaḥ
    属格 सरस्वत्याः
    sárasvatyāḥ
    सरस्वत्योः
    sárasvatyoḥ
    सरस्वतीनाम्
    sárasvatīnām
    方位格 सरस्वत्याम्
    sárasvatyām
    सरस्वत्योः
    sárasvatyoḥ
    सरस्वतीषु
    sárasvatīṣu
    备注
    • ¹吠陀

    派生语汇

    • 马哈拉施特拉俗语: 𑀲𑀭𑀲𑁆𑀲𑀈 (sarassaī̈)
    • 索拉塞那语: 𑀲𑀭𑀲𑁆𑀲𑀤𑀻 (sarassadī)
      • 印地语: सरसई (sarsaī)
    • 缅甸语: သူရဿတီ (sura.ssa.ti)
    • 英语: Saraswati
    • 印度斯坦语:
      印地语: सरस्वती (sarasvatī)
      乌尔都语: سرسوتی (Sarasvatī, Sarsūtī)
    • 日语: 弁才天 (Benzaiten)
    • 卡纳达语: ಸರಸ್ವತೀ (sarasvatī)
    • 泰卢固语: సరస్వతి (sarasvati)