रोध्र是什么意思_रोध्र读音|解释_रोध्र同义词|反义词

रोध्र

梵语

其他文字

ᬭᭀᬥ᭄ᬭ (峇里文字)
  • ৰোধ্ৰ (阿萨姆文)
  • রোধ্র (孟加拉文)
  • 𑰨𑰺𑰠𑰿𑰨 (拜克舒基文)
  • 𑀭𑁄𑀥𑁆𑀭 (婆罗米文)
  • 𑌰𑍋𑌧𑍍𑌰 (古兰塔文)
  • રોધ્ર (古吉拉特文)
  • ਰੋਧੑਰ (古木基文)
  • ꦫꦺꦴꦣꦿ (爪哇字母)
  • រោធ្រ (高棉文)
  • ರೋಧ್ರ (卡纳达文)
  • ໂຣຘ຺ຣ (寮文)
  • രോധ്ര (马拉雅拉姆文)
  • ရောဓြ (缅甸文)
  • 𑐬𑑀𑐢𑑂𑐬 (尼瓦尔文)
  • ରୋଧ୍ର (奥里亚文)
  • ꢬꣂꢤ꣄ꢬ (索拉什特拉文)
  • 𑆫𑆾𑆣𑇀𑆫 (夏拉达文)
  • 𑖨𑖺𑖠𑖿𑖨 (悉昙文字)
  • රෝධ්ර (僧伽罗文)
  • రోధ్ర (泰卢固文)
  • โรธฺร (泰文)
  • རོ་དྷྲ (藏文)
  • 𑒩𑒼𑒡𑓂𑒩 (提尔胡塔文)
  • 词源

    रुधिर (rudhira)有关。

    发音

    名词

    रोध्र (rodhram

    1. 珠仔树Symplocos racemosa,开黄花,侯丽节时会洒用其树皮磨成的红色粉末)

    变格

    रोध्र (rodhra)的阳性a-词干变格
    单数 双数 复数
    主格 रोध्रः
    rodhraḥ
    रोध्रौ
    rodhrau
    रोध्राः / रोध्रासः¹
    rodhrāḥ / rodhrāsaḥ¹
    呼格 रोध्र
    rodhra
    रोध्रौ
    rodhrau
    रोध्राः / रोध्रासः¹
    rodhrāḥ / rodhrāsaḥ¹
    宾格 रोध्रम्
    rodhram
    रोध्रौ
    rodhrau
    रोध्रान्
    rodhrān
    工具格 रोध्रेण
    rodhreṇa
    रोध्राभ्याम्
    rodhrābhyām
    रोध्रैः / रोध्रेभिः¹
    rodhraiḥ / rodhrebhiḥ¹
    与格 रोध्राय
    rodhrāya
    रोध्राभ्याम्
    rodhrābhyām
    रोध्रेभ्यः
    rodhrebhyaḥ
    夺格 रोध्रात्
    rodhrāt
    रोध्राभ्याम्
    rodhrābhyām
    रोध्रेभ्यः
    rodhrebhyaḥ
    属格 रोध्रस्य
    rodhrasya
    रोध्रयोः
    rodhrayoḥ
    रोध्राणाम्
    rodhrāṇām
    方位格 रोध्रे
    rodhre
    रोध्रयोः
    rodhrayoḥ
    रोध्रेषु
    rodhreṣu
    备注
    • ¹吠陀

    名词

    रोध्र (rodhran

    1. 罪行

    变格

    रोध्र (rodhra)的中性a-词干变格
    单数 双数 复数
    主格 रोध्रम्
    rodhram
    रोध्रे
    rodhre
    रोध्राणि / रोध्रा¹
    rodhrāṇi / rodhrā¹
    呼格 रोध्र
    rodhra
    रोध्रे
    rodhre
    रोध्राणि / रोध्रा¹
    rodhrāṇi / rodhrā¹
    宾格 रोध्रम्
    rodhram
    रोध्रे
    rodhre
    रोध्राणि / रोध्रा¹
    rodhrāṇi / rodhrā¹
    工具格 रोध्रेण
    rodhreṇa
    रोध्राभ्याम्
    rodhrābhyām
    रोध्रैः / रोध्रेभिः¹
    rodhraiḥ / rodhrebhiḥ¹
    与格 रोध्राय
    rodhrāya
    रोध्राभ्याम्
    rodhrābhyām
    रोध्रेभ्यः
    rodhrebhyaḥ
    夺格 रोध्रात्
    rodhrāt
    रोध्राभ्याम्
    rodhrābhyām
    रोध्रेभ्यः
    rodhrebhyaḥ
    属格 रोध्रस्य
    rodhrasya
    रोध्रयोः
    rodhrayoḥ
    रोध्राणाम्
    rodhrāṇām
    方位格 रोध्रे
    rodhre
    रोध्रयोः
    rodhrayoḥ
    रोध्रेषु
    rodhreṣu
    备注
    • ¹吠陀

    参考资料