रुधिर是什么意思_रुधिर读音|解释_रुधिर同义词|反义词

रुधिर

梵语

其他文字

ᬭᬸᬥᬶᬭ (峇里文字)
  • ৰুধিৰ (阿萨姆文)
  • রুধির (孟加拉文)
  • 𑰨𑰲𑰠𑰰𑰨 (拜克舒基文)
  • 𑀭𑀼𑀥𑀺𑀭 (婆罗米文)
  • 𑌰𑍁𑌧𑌿𑌰 (古兰塔文)
  • રુધિર (古吉拉特文)
  • ਰੁਧਿਰ (古木基文)
  • ꦫꦸꦣꦶꦫ (爪哇字母)
  • រុធិរ (高棉文)
  • ರುಧಿರ (卡纳达文)
  • ຣຸຘິຣ (寮文)
  • രുധിര (马拉雅拉姆文)
  • ရုဓိရ (缅甸文)
  • 𑐬𑐸𑐢𑐶𑐬 (尼瓦尔文)
  • ରୁଧିର (奥里亚文)
  • ꢬꢸꢤꢶꢬ (索拉什特拉文)
  • 𑆫𑆶𑆣𑆴𑆫 (夏拉达文)
  • 𑖨𑗜𑖠𑖰𑖨 (悉昙文字)
  • රුධිර (僧伽罗文)
  • రుధిర (泰卢固文)
  • รุธิร (泰文)
  • རུ་དྷི་ར (藏文)
  • 𑒩𑒳𑒡𑒱𑒩 (提尔胡塔文)
  • 词源

    源自原始印度-雅利安语 *Hrudʰrás,源自原始印度-伊朗语 *Hrudʰrás,源自原始印欧语 *h₁rudʰrós (红色),源自*h₁rewdʰ- (红色)。与阿维斯陀语 𐬭𐬀𐬊𐬌𐬜𐬌𐬙𐬀-(raoiδita-)古希腊语 ἐρυθρός (eruthrós)拉丁语 ruber吐火罗语A rtär吐火罗语B ratre教会斯拉夫语 рудъ (rudŭ)立陶宛语 raúdas古英语 rēad英语 red)同源。

    原本应作 *rudhrá,插入 -i- 是受रुधिक्रा (rudhikrā́)的影响。

    发音

    形容词

    रुधिर (rudhirá)

    1. 红色的,血色

    变格

    रुधिर (rudhirá)的阳性a-词干变格
    单数 双数 复数
    主格 रुधिरः
    rudhiráḥ
    रुधिरौ
    rudhiraú
    रुधिराः / रुधिरासः¹
    rudhirā́ḥ / rudhirā́saḥ¹
    呼格 रुधिर
    rúdhira
    रुधिरौ
    rúdhirau
    रुधिराः / रुधिरासः¹
    rúdhirāḥ / rúdhirāsaḥ¹
    宾格 रुधिरम्
    rudhirám
    रुधिरौ
    rudhiraú
    रुधिरान्
    rudhirā́n
    工具格 रुधिरेण
    rudhiréṇa
    रुधिराभ्याम्
    rudhirā́bhyām
    रुधिरैः / रुधिरेभिः¹
    rudhiraíḥ / rudhirébhiḥ¹
    与格 रुधिराय
    rudhirā́ya
    रुधिराभ्याम्
    rudhirā́bhyām
    रुधिरेभ्यः
    rudhirébhyaḥ
    夺格 रुधिरात्
    rudhirā́t
    रुधिराभ्याम्
    rudhirā́bhyām
    रुधिरेभ्यः
    rudhirébhyaḥ
    属格 रुधिरस्य
    rudhirásya
    रुधिरयोः
    rudhiráyoḥ
    रुधिराणाम्
    rudhirā́ṇām
    方位格 रुधिरे
    rudhiré
    रुधिरयोः
    rudhiráyoḥ
    रुधिरेषु
    rudhiréṣu
    备注
    • ¹吠陀
    रुधिरा (rudhirā́)的阴性ā-词干变格
    单数 双数 复数
    主格 रुधिरा
    rudhirā́
    रुधिरे
    rudhiré
    रुधिराः
    rudhirā́ḥ
    呼格 रुधिरे
    rúdhire
    रुधिरे
    rúdhire
    रुधिराः
    rúdhirāḥ
    宾格 रुधिराम्
    rudhirā́m
    रुधिरे
    rudhiré
    रुधिराः
    rudhirā́ḥ
    工具格 रुधिरया / रुधिरा¹
    rudhiráyā / rudhirā́¹
    रुधिराभ्याम्
    rudhirā́bhyām
    रुधिराभिः
    rudhirā́bhiḥ
    与格 रुधिरायै
    rudhirā́yai
    रुधिराभ्याम्
    rudhirā́bhyām
    रुधिराभ्यः
    rudhirā́bhyaḥ
    夺格 रुधिरायाः
    rudhirā́yāḥ
    रुधिराभ्याम्
    rudhirā́bhyām
    रुधिराभ्यः
    rudhirā́bhyaḥ
    属格 रुधिरायाः
    rudhirā́yāḥ
    रुधिरयोः
    rudhiráyoḥ
    रुधिराणाम्
    rudhirā́ṇām
    方位格 रुधिरायाम्
    rudhirā́yām
    रुधिरयोः
    rudhiráyoḥ
    रुधिरासु
    rudhirā́su
    备注
    • ¹吠陀
    रुधिर (rudhirá)的中性a-词干变格
    单数 双数 复数
    主格 रुधिरम्
    rudhirám
    रुधिरे
    rudhiré
    रुधिराणि / रुधिरा¹
    rudhirā́ṇi / rudhirā́¹
    呼格 रुधिर
    rúdhira
    रुधिरे
    rúdhire
    रुधिराणि / रुधिरा¹
    rúdhirāṇi / rúdhirā¹
    宾格 रुधिरम्
    rudhirám
    रुधिरे
    rudhiré
    रुधिराणि / रुधिरा¹
    rudhirā́ṇi / rudhirā́¹
    工具格 रुधिरेण
    rudhiréṇa
    रुधिराभ्याम्
    rudhirā́bhyām
    रुधिरैः / रुधिरेभिः¹
    rudhiraíḥ / rudhirébhiḥ¹
    与格 रुधिराय
    rudhirā́ya
    रुधिराभ्याम्
    rudhirā́bhyām
    रुधिरेभ्यः
    rudhirébhyaḥ
    夺格 रुधिरात्
    rudhirā́t
    रुधिराभ्याम्
    rudhirā́bhyām
    रुधिरेभ्यः
    rudhirébhyaḥ
    属格 रुधिरस्य
    rudhirásya
    रुधिरयोः
    rudhiráyoḥ
    रुधिराणाम्
    rudhirā́ṇām
    方位格 रुधिरे
    rudhiré
    रुधिरयोः
    rudhiráyoḥ
    रुधिरेषु
    rudhiréṣu
    备注
    • ¹吠陀

    衍生词汇

    • रुधिरोद्गारिन् (rudhirodgārin)

    名词

    रुधिर (rudhirám

    1. 火星
    2. 一种宝石(对比रुधिराख्य (rudhirā*khya)

    变格

    रुधिर (rudhirá)的阳性a-词干变格
    单数 双数 复数
    主格 रुधिरः
    rudhiráḥ
    रुधिरौ
    rudhiraú
    रुधिराः / रुधिरासः¹
    rudhirā́ḥ / rudhirā́saḥ¹
    呼格 रुधिर
    rúdhira
    रुधिरौ
    rúdhirau
    रुधिराः / रुधिरासः¹
    rúdhirāḥ / rúdhirāsaḥ¹
    宾格 रुधिरम्
    rudhirám
    रुधिरौ
    rudhiraú
    रुधिरान्
    rudhirā́n
    工具格 रुधिरेण
    rudhiréṇa
    रुधिराभ्याम्
    rudhirā́bhyām
    रुधिरैः / रुधिरेभिः¹
    rudhiraíḥ / rudhirébhiḥ¹
    与格 रुधिराय
    rudhirā́ya
    रुधिराभ्याम्
    rudhirā́bhyām
    रुधिरेभ्यः
    rudhirébhyaḥ
    夺格 रुधिरात्
    rudhirā́t
    रुधिराभ्याम्
    rudhirā́bhyām
    रुधिरेभ्यः
    rudhirébhyaḥ
    属格 रुधिरस्य
    rudhirásya
    रुधिरयोः
    rudhiráyoḥ
    रुधिराणाम्
    rudhirā́ṇām
    方位格 रुधिरे
    rudhiré
    रुधिरयोः
    rudhiráyoḥ
    रुधिरेषु
    rudhiréṣu
    备注
    • ¹吠陀

    名词

    रुधिर (rudhirán

    1. 番红花
    2. 城市名

    变格

    रुधिर (rudhirá)的中性a-词干变格
    单数 双数 复数
    主格 रुधिरम्
    rudhirám
    रुधिरे
    rudhiré
    रुधिराणि / रुधिरा¹
    rudhirā́ṇi / rudhirā́¹
    呼格 रुधिर
    rúdhira
    रुधिरे
    rúdhire
    रुधिराणि / रुधिरा¹
    rúdhirāṇi / rúdhirā¹
    宾格 रुधिरम्
    rudhirám
    रुधिरे
    rudhiré
    रुधिराणि / रुधिरा¹
    rudhirā́ṇi / rudhirā́¹
    工具格 रुधिरेण
    rudhiréṇa
    रुधिराभ्याम्
    rudhirā́bhyām
    रुधिरैः / रुधिरेभिः¹
    rudhiraíḥ / rudhirébhiḥ¹
    与格 रुधिराय
    rudhirā́ya
    रुधिराभ्याम्
    rudhirā́bhyām
    रुधिरेभ्यः
    rudhirébhyaḥ
    夺格 रुधिरात्
    rudhirā́t
    रुधिराभ्याम्
    rudhirā́bhyām
    रुधिरेभ्यः
    rudhirébhyaḥ
    属格 रुधिरस्य
    rudhirásya
    रुधिरयोः
    rudhiráyoḥ
    रुधिराणाम्
    rudhirā́ṇām
    方位格 रुधिरे
    rudhiré
    रुधिरयोः
    rudhiráyoḥ
    रुधिरेषु
    rudhiréṣu
    备注
    • ¹吠陀

    派生语汇

    • 泰卢固语: రుధిరము (rudhiramu) (古典借词)
    • 泰米尔语: உதிரம் (utiram) (古典借词)

    参考资料