मूष्是什么意思_मूष्读音|解释_मूष्同义词|反义词

मूष्

梵语

词源

源自原始印欧语 *múh₂s。与拉丁语 mūs古希腊语 μῦς (mûs)波斯语 موش(muš)教会斯拉夫语 мꙑшь (myšĭ)古英语 mūs英语 mouse)同源。

发音

名词

मूष् (mū́ṣm f

  1. (本意) 老鼠
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.105.8:
      सं मा तपन्त्यभितः सपत्नीरिव पर्शवः ।
      मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी ॥
      saṃ mā tapantyabhitaḥ sapatnīriva parśavaḥ .
      mūṣo na śiśnā vyadanti mādhya stotāraṃ te śatakrato vittaṃ me asya rodasī .
  2. (比喻义) “贼”(动词词干√muṣ的本意)

衍生词汇

参考资料