मुष्क是什么意思_मुष्क读音|解释_मुष्क同义词|反义词

मुष्क

梵语

词源

मूष् (mūṣ, 老鼠) +‎ -क (-ka, 指小后缀),将人睾丸的形状与老鼠相比,源自原始印度-伊朗语 *múHs,源自原始印欧语 *muh₂s (老鼠)[1]

发音

名词

मुष्क (muṣkám

  1. 睾丸阴囊

变格

मुष्क (muṣká)的阳性a-词干变格
单数 双数 复数
主格 मुष्कः
muṣkáḥ
मुष्कौ
muṣkaú
मुष्काः / मुष्कासः¹
muṣkā́ḥ / muṣkā́saḥ¹
呼格 मुष्क
múṣka
मुष्कौ
múṣkau
मुष्काः / मुष्कासः¹
múṣkāḥ / múṣkāsaḥ¹
宾格 मुष्कम्
muṣkám
मुष्कौ
muṣkaú
मुष्कान्
muṣkā́n
工具格 मुष्केण
muṣkéṇa
मुष्काभ्याम्
muṣkā́bhyām
मुष्कैः / मुष्केभिः¹
muṣkaíḥ / muṣkébhiḥ¹
与格 मुष्काय
muṣkā́ya
मुष्काभ्याम्
muṣkā́bhyām
मुष्केभ्यः
muṣkébhyaḥ
夺格 मुष्कात्
muṣkā́t
मुष्काभ्याम्
muṣkā́bhyām
मुष्केभ्यः
muṣkébhyaḥ
属格 मुष्कस्य
muṣkásya
मुष्कयोः
muṣkáyoḥ
मुष्काणाम्
muṣkā́ṇām
方位格 मुष्के
muṣké
मुष्कयोः
muṣkáyoḥ
मुष्केषु
muṣkéṣu
备注
  • ¹吠陀

派生语汇

  • 达尔德语:
    • 卡拉什语: muṣk
  • 中古波斯语: mwšk' (mušk)
    • 波斯语: مشک(mošk)
    • 古希腊语: μόσχος (móskhos)
  • 古典亚美尼亚语: մուշկ (mušk) (经由伊朗语支传入)
  • 泰卢固语: ముష్కము (muṣkamu)

参考资料

  1. Webster's New World College Dictionary, Wiley Publishing, Inc., Cleveland, Ohio.