बुध是什么意思_बुध读音|解释_बुध同义词|反义词

बुध

印地语

专有名词

बुध (budhm(乌尔都语写法 بدھ‎)

  1. 水星
  2. बुधवार (budhvār) 之简写

变格

参见


梵语

其他书写系统

ᬩᬸᬥ (峇里文字)
  • বুধ (阿萨姆文)
  • বুধ (孟加拉文)
  • 𑰤𑰲𑰠 (拜克舒基文)
  • 𑀩𑀼𑀥 (婆罗米文)
  • 𑌬𑍁𑌧 (古兰塔文)
  • બુધ (古吉拉特文)
  • ਬੁਧ (古木基文)
  • ꦧꦸꦣ (爪哇字母)
  • ពុធ (高棉文)
  • ಬುಧ (卡纳达文)
  • ພຸຘ (寮文)
  • ബുധ (马拉雅拉姆文)
  • ဗုဓ (缅甸文)
  • 𑐧𑐸𑐢 (尼瓦尔文)
  • ବୁଧ (奥里亚文)
  • ꢨꢸꢤ (索拉什特拉文)
  • 𑆧𑆶𑆣 (夏拉达文)
  • 𑖤𑖲𑖠 (悉昙文字)
  • බුධ (僧伽罗文)
  • బుధ (泰卢固文)
  • พุธ (泰文)
  • བུ་དྷ (藏文)
  • 𑒥𑒳𑒡 (提尔胡塔文)
  • 发音

    专有名词

    बुध (budham

    1. 水星

    变格

    बुध (budha)的阳性a-词干变格
    单数 双数 复数
    主格 बुधः
    budhaḥ
    बुधौ
    budhau
    बुधाः / बुधासः¹
    budhāḥ / budhāsaḥ¹
    呼格 बुध
    budha
    बुधौ
    budhau
    बुधाः / बुधासः¹
    budhāḥ / budhāsaḥ¹
    宾格 बुधम्
    budham
    बुधौ
    budhau
    बुधान्
    budhān
    工具格 बुधेन
    budhena
    बुधाभ्याम्
    budhābhyām
    बुधैः / बुधेभिः¹
    budhaiḥ / budhebhiḥ¹
    与格 बुधाय
    budhāya
    बुधाभ्याम्
    budhābhyām
    बुधेभ्यः
    budhebhyaḥ
    夺格 बुधात्
    budhāt
    बुधाभ्याम्
    budhābhyām
    बुधेभ्यः
    budhebhyaḥ
    属格 बुधस्य
    budhasya
    बुधयोः
    budhayoḥ
    बुधानाम्
    budhānām
    方位格 बुधे
    budhe
    बुधयोः
    budhayoḥ
    बुधेषु
    budheṣu
    备注
    • ¹吠陀

    派生语汇

    • 缅甸语: ဗုဒ္ဓဟူး (buddha.hu:)