पशु是什么意思_पशु读音|解释_पशु同义词|反义词

पशु

印地语

词源

借自梵语 पशु (paśu)पस (pas)同源对似词

发音

  • (德里印地语) IPA(帮助)/pə.ʃuː/

名词

पशु (paśum(乌尔都语写法 پشو‎)

  1. 牲畜
  2. (罕用, 主要用于用于复合词)

变格


梵语

其他字体

ᬧᬰᬸ (峇里文字)
  • পশু (阿萨姆文)
  • পশু (孟加拉文)
  • 𑰢𑰫𑰲 (拜克舒基文)
  • 𑀧𑀰𑀼 (婆罗米文)
  • 𑌪𑌶𑍁 (古兰塔文)
  • પશુ (古吉拉特文)
  • ਪਸ਼ੁ (古木基文)
  • ꦥꦯꦸ (爪哇字母)
  • បឝុ (高棉文)
  • ಪಶು (卡纳达文)
  • ປຨຸ (寮文)
  • പശു (马拉雅拉姆文)
  • ပၐု (缅甸文)
  • 𑐥𑐱𑐸 (尼瓦尔文)
  • ପଶୁ (奥里亚文)
  • ꢦꢯꢸ (索拉什特拉文)
  • 𑆥𑆯𑆶 (夏拉达文)
  • 𑖢𑖫𑖲 (悉昙文字)
  • පශු (僧伽罗文)
  • పశు (泰卢固文)
  • ปศุ (泰文)
  • པ་ཤུ (藏文)
  • 𑒣𑒬𑒳 (提尔胡塔文)
  • 词源

    源自原始印度-伊朗语 *páću,源自原始印欧语 *péḱu (牛,牲畜)。与阿维斯陀语 𐬞𐬀𐬯𐬎(pasu, 牲畜), 拉丁语 pecū (), 古英语 feoh (牛,牲畜), 哥特语 𐍆𐌰𐌹𐌷𐌿 (faihu, )同源。

    发音

    名词

    पशु (páśu paśúm n

    1. 家畜

    变格

    पशु (paśú)的阳性u-词干变格
    单数 双数 复数
    主格 पशुः
    paśúḥ
    पशू
    paśū́
    पशवः
    paśávaḥ
    呼格 पशो
    páśo
    पशू
    páśū
    पशवः
    páśavaḥ
    宾格 पशुम्
    paśúm
    पशू
    paśū́
    पशून्
    paśū́n
    工具格 पशुना / पश्वा¹
    paśúnā / paśvā̀¹
    पशुभ्याम्
    paśúbhyām
    पशुभिः
    paśúbhiḥ
    与格 पशवे / पश्वे²
    paśáve / paśvè²
    पशुभ्याम्
    paśúbhyām
    पशुभ्यः
    paśúbhyaḥ
    夺格 पशोः / पश्वः²
    paśóḥ / paśvàḥ²
    पशुभ्याम्
    paśúbhyām
    पशुभ्यः
    paśúbhyaḥ
    属格 पशोः / पश्वः²
    paśóḥ / paśvàḥ²
    पश्वोः
    paśvóḥ
    पशूनाम्
    paśūnā́m
    方位格 पशौ
    paśaú
    पश्वोः
    paśvóḥ
    पशुषु
    paśúṣu
    备注
    • ¹吠陀
    • ²较不常见
    पशु (páśu)的中性u-词干变格
    单数 双数 复数
    主格 पशु
    páśu
    पशुनी
    páśunī
    पशू / पशु / पशूनि¹
    páśū / páśu / páśūni¹
    呼格 पशु / पशो
    páśu / páśo
    पशुनी
    páśunī
    पशू / पशु / पशूनि¹
    páśū / páśu / páśūni¹
    宾格 पशु
    páśu
    पशुनी
    páśunī
    पशू / पशु / पशूनि¹
    páśū / páśu / páśūni¹
    工具格 पशुना / पश्वा²
    páśunā / páśvā²
    पशुभ्याम्
    páśubhyām
    पशुभिः
    páśubhiḥ
    与格 पशवे / पश्वे³
    páśave / páśve³
    पशुभ्याम्
    páśubhyām
    पशुभ्यः
    páśubhyaḥ
    夺格 पशोः / पशुनः¹ / पश्वः³
    páśoḥ / páśunaḥ¹ / páśvaḥ³
    पशुभ्याम्
    páśubhyām
    पशुभ्यः
    páśubhyaḥ
    属格 पशोः / पशुनः¹ / पश्वः³
    páśoḥ / páśunaḥ¹ / páśvaḥ³
    पशुनोः
    páśunoḥ
    पशूनाम्
    páśūnām
    方位格 पशुनि
    páśuni
    पशुनोः
    páśunoḥ
    पशुषु
    páśuṣu
    备注
    • ¹晚期梵语
    • ²吠陀
    • ³较不常见

    派生语汇

    • 阿输迦普拉克里特语: 𑀧𑀲𑀼 (pasu), 𐨤𐨭𐨂(paśu) (西北)
      • Gandhari: 𐨤𐨭𐨂(paśu)
      • 摩揭陀俗语:
        • 阿萨姆语: পহু (pohu), পশু (poxu)
      • 马哈拉施特拉俗语: 𑀧𑀲𑀼 (pasu)
      • 索拉塞那语: 𑀧𑀲𑀼 (pasu)
        • 印地语: पस (pas, 小母牛)
    • 原始达尔德语:
      • 克什米尔语: پۆش(poś)
    • 巴利语: pasu
      • 巴利语: pasuka
      • 古卡纳达语: ಪಸು (pasu)
    • 卡纳达语: ಪಶು (paśu)
    • 泰米尔语: பசு (pacu)
    • 泰卢固语: పశువు (paśuvu)