हीरा是什么意思_हीरा读音|解释_हीरा同义词|反义词

हीरा

印地语

发音

  • (德里印地语) IPA(帮助)/ɦiː.ɾɑː/, [ɦiː.ɾäː]

词源 1

继承自普拉克里特语 हीरग (hīraga),源自梵语 हीरक (hīraka)[1][2]. हीर (hīr)हीरक (hīrak)同源对似词。与旁遮普语 ਹੀਰਾ (hīrā) / ہِیرا(hīrā)信德语 هيِرو‎ / हीरो古吉拉特语 હીરો (hīro)马拉地语 हिरा (hirā)孟加拉语 হীরা (hira)阿萨姆语 হীৰা (hira)同源。

名词

हीरा (hīrām(乌尔都语写法 ہِیرا‎)

  1. 钻石
    कल, हीरे का मूल्य बहुत कम हो गया।
    kal, hīre kā mūlya bahut kam ho gayā.
    昨天钻石价格暴跌。
变格

词源 2

古典借词,借自梵语 हीरा (hīrā)[3]

专有名词

हीरा (hīrāf

  1. (印度教) 吉祥天女的其中一个名称
    近义词: लक्ष्मी (lakṣmī)रमा (ramā)लोल (lol)
变格

名词

हीरा (hīrāf (罕用, 正式)

  1. 蚂蚁
    近义词: चींटी (cī̃ṭī)पिपीलिका (pipīlikā)
变格

延伸阅读

  • Template:R:Oxford Hindi
  • Template:R:Chaturvedi
  • Bahri, Hardev (1989), “हीरा”, Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Template:R:Fallon
  • हीरा”, Rekhta Urdu Dictionary, Noida, India: Rekhta Foundation, 2023.

参考资料

  1. Platts, John Thompson, “हीरा”, in A dictionary of Urdu, classical Hindi, and English, London: William H. Allen and Company, 1884.
  2. Turner, Ralph Lilley (1969–1985), “hīra (14130)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安语族对比词典], 伦敦: 牛津大学出版社
  3. Dāsa, Śyamāsundara, “हीरा”, in Hindī Śabdasāgara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha, 1965–1975.

梵语

其他书写系统

ᬳᬷᬭᬵ (峇里文字)
  • হীৰা (阿萨姆文)
  • হীরা (孟加拉文)
  • 𑰮𑰱𑰨𑰯 (拜克舒基文)
  • 𑀳𑀻𑀭𑀸 (婆罗米文)
  • 𑌹𑍀𑌰𑌾 (古兰塔文)
  • હીરા (古吉拉特文)
  • ਹੀਰਾ (古木基文)
  • ꦲꦷꦫꦴ (爪哇字母)
  • ហីរា (高棉文)
  • ಹೀರಾ (卡纳达文)
  • ຫີຣາ (寮文)
  • ഹീരാ (马拉雅拉姆文)
  • ဟီရာ (缅甸文)
  • 𑐴𑐷𑐬𑐵 (尼瓦尔文)
  • ହୀରା (奥里亚文)
  • ꢲꢷꢬꢵ (索拉什特拉文)
  • 𑆲𑆵𑆫𑆳 (夏拉达文)
  • 𑖮𑖱𑖨𑖯 (悉昙文字)
  • හීරා (僧伽罗文)
  • హీరా (泰卢固文)
  • หีรา (泰文)
  • ཧཱི་རཱ (藏文)
  • 𑒯𑒱𑒩𑒰 (提尔胡塔文)
  • 词源

    源自 हीर (hīra) 的阴性形式。[1]

    发音

    名词

    हीरा (hīrāf

    1. 蚂蚁
      近义词: पिपीलिका (pipīlikā)

    变格

    हीरा (hīrā)的阴性ā-词干变格
    单数 双数 复数
    主格 हीरा
    hīrā
    हीरे
    hīre
    हीराः
    hīrāḥ
    呼格 हीरे
    hīre
    हीरे
    hīre
    हीराः
    hīrāḥ
    宾格 हीराम्
    hīrām
    हीरे
    hīre
    हीराः
    hīrāḥ
    工具格 हीरया / हीरा¹
    hīrayā / hīrā¹
    हीराभ्याम्
    hīrābhyām
    हीराभिः
    hīrābhiḥ
    与格 हीरायै
    hīrāyai
    हीराभ्याम्
    hīrābhyām
    हीराभ्यः
    hīrābhyaḥ
    夺格 हीरायाः
    hīrāyāḥ
    हीराभ्याम्
    hīrābhyām
    हीराभ्यः
    hīrābhyaḥ
    属格 हीरायाः
    hīrāyāḥ
    हीरयोः
    hīrayoḥ
    हीराणाम्
    hīrāṇām
    方位格 हीरायाम्
    hīrāyām
    हीरयोः
    hīrayoḥ
    हीरासु
    hīrāsu
    备注
    • ¹吠陀

    专有名词

    हीरा (hīrāf

    1. (印度教) 吉祥天女的其中一个名称

    变格

    हीरा (hīrā)的阴性ā-词干变格
    单数 双数 复数
    主格 हीरा
    hīrā
    हीरे
    hīre
    हीराः
    hīrāḥ
    呼格 हीरे
    hīre
    हीरे
    hīre
    हीराः
    hīrāḥ
    宾格 हीराम्
    hīrām
    हीरे
    hīre
    हीराः
    hīrāḥ
    工具格 हीरया / हीरा¹
    hīrayā / hīrā¹
    हीराभ्याम्
    hīrābhyām
    हीराभिः
    hīrābhiḥ
    与格 हीरायै
    hīrāyai
    हीराभ्याम्
    hīrābhyām
    हीराभ्यः
    hīrābhyaḥ
    夺格 हीरायाः
    hīrāyāḥ
    हीराभ्याम्
    hīrābhyām
    हीराभ्यः
    hīrābhyaḥ
    属格 हीरायाः
    hīrāyāḥ
    हीरयोः
    hīrayoḥ
    हीराणाम्
    hīrāṇām
    方位格 हीरायाम्
    hīrāyām
    हीरयोः
    hīrayoḥ
    हीरासु
    hīrāsu
    备注
    • ¹吠陀

    参考资料

    1. Monier Williams (1899), “हीरा”, A Sanskrit–English Dictionary, [], new版, Oxford: At the Clarendon Press, OCLC 458052227, 页1300, 卷3