स्तृ是什么意思_स्तृ读音|解释_स्तृ同义词|反义词

स्तृ

梵语

词源

源自原始印度-雅利安语 *Hstā́ ← 原始印度-伊朗语 *Hstā́ ← 原始印欧语 *h₂stḗr。与拉丁语 stella, 古希腊语 ἀστήρ (astḗr), 古英语 steorra英语 star的来源)同源。

发音

名词

स्तृ (stṛm

  1. 恒星

变格

स्तृ (stṛ́)的阳性ṛ-词干变格
单数 双数 复数
主格 स्ता
stā́
स्तारौ / स्तारा¹
stā́rau / stā́rā¹
स्तारः
stā́raḥ
呼格 स्तः
stáḥ
स्तारौ / स्तारा¹
stā́rau / stā́rā¹
स्तारः
stā́raḥ
宾格 स्तारम्
stā́ram
स्तारौ / स्तारा¹
stā́rau / stā́rā¹
स्तॄन्
stṝ́n
工具格 स्त्रा
strā́
स्तृभ्याम्
stṛ́bhyām
स्तृभिः
stṛ́bhiḥ
与格 स्त्रे
stré
स्तृभ्याम्
stṛ́bhyām
स्तृभ्यः
stṛ́bhyaḥ
夺格 स्तुः
stúḥ
स्तृभ्याम्
stṛ́bhyām
स्तृभ्यः
stṛ́bhyaḥ
属格 स्तुः
stúḥ
स्त्रोः
stróḥ
स्तॄणाम्
stṝṇā́m
方位格 स्तरि
stári
स्त्रोः
stróḥ
स्तृषु
stṛ́ṣu
备注
  • ¹吠陀