समुद्र是什么意思_समुद्र读音|解释_समुद्र同义词|反义词

समुद्र

博杰普尔语

名词

समुद्र (samudram

  1. समुंद्र (samundra) 的另一种写法

印地语

词源

借自梵语 समुद्र (samudra)

名词

समुद्र (samudram(乌尔都语写法 سمدر‎)

近义词

  • समंदर (samandar), समुंदर (samundar)

马拉地语

名词

समुद्र (samudra?


尼泊尔语

名词

समुद्र (samudra)


梵语

其他字体

ᬲᬫᬸᬤ᭄ᬭ (峇里文字)
  • সমুদ্ৰ (阿萨姆文)
  • সমুদ্র (孟加拉文)
  • 𑰭𑰦𑰲𑰟𑰿𑰨 (拜克舒基文)
  • 𑀲𑀫𑀼𑀤𑁆𑀭 (婆罗米文)
  • 𑌸𑌮𑍁𑌦𑍍𑌰 (古兰塔文)
  • સમુદ્ર (古吉拉特文)
  • ਸਮੁਦੑਰ (古木基文)
  • ꦱꦩꦸꦢꦿ (爪哇字母)
  • សមុទ្រ (高棉文)
  • ಸಮುದ್ರ (卡纳达文)
  • ສມຸທ຺ຣ (寮文)
  • സമുദ്ര (马拉雅拉姆文)
  • သမုဒြ (缅甸文)
  • 𑐳𑐩𑐸𑐡𑑂𑐬 (尼瓦尔文)
  • ସମୁଦ୍ର (奥里亚文)
  • ꢱꢪꢸꢣ꣄ꢬ (索拉什特拉文)
  • 𑆱𑆩𑆶𑆢𑇀𑆫 (夏拉达文)
  • 𑖭𑖦𑖲𑖟𑖿𑖨 (悉昙文字)
  • සමුද්ර (僧伽罗文)
  • సముద్ర (泰卢固文)
  • สมุทฺร (泰文)
  • ས་མུ་དྲ (藏文)
  • 𑒮𑒧𑒳𑒠𑓂𑒩 (提尔胡塔文)
  • 词源

    源自सम्- (sam-, 一起) + उद्र (udra, )

    发音

    名词

    समुद्र (samudrám n

      • c. 1700 BCE – 1200 BCE, Ṛgveda 6.72.03:
        इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत ।
        प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि ॥
        indrāsomāvahimapaḥ pariṣṭhāṃ hatho vṛtramanu vāṃ dyauramanyata .
        prārṇāṃsyairayataṃ nadīnāmā samudrāṇi paprathuḥ purūṇi .
        Ye slew the flood -obstructing serpent Vṛtra, Indra and Soma: Heaven approved your exploit.
        Ye urged to speed the currents of the rivers, and many seas have ye filled full with waters.
      सर्वा मत्स्याः समुद्रे वसन्ति।
      na sarvā matsyāḥ samudre vasanti.
      不是所有的鱼都生活在里。
      近义词: सागर (sāgara)

    变格

    समुद्र (samudrá)的阳性a-词干变格
    单数 双数 复数
    主格 समुद्रः
    samudráḥ
    समुद्रौ
    samudraú
    समुद्राः / समुद्रासः¹
    samudrā́ḥ / samudrā́saḥ¹
    呼格 समुद्र
    sámudra
    समुद्रौ
    sámudrau
    समुद्राः / समुद्रासः¹
    sámudrāḥ / sámudrāsaḥ¹
    宾格 समुद्रम्
    samudrám
    समुद्रौ
    samudraú
    समुद्रान्
    samudrā́n
    工具格 समुद्रेण
    samudréṇa
    समुद्राभ्याम्
    samudrā́bhyām
    समुद्रैः / समुद्रेभिः¹
    samudraíḥ / samudrébhiḥ¹
    与格 समुद्राय
    samudrā́ya
    समुद्राभ्याम्
    samudrā́bhyām
    समुद्रेभ्यः
    samudrébhyaḥ
    夺格 समुद्रात्
    samudrā́t
    समुद्राभ्याम्
    samudrā́bhyām
    समुद्रेभ्यः
    samudrébhyaḥ
    属格 समुद्रस्य
    samudrásya
    समुद्रयोः
    samudráyoḥ
    समुद्राणाम्
    samudrā́ṇām
    方位格 समुद्रे
    samudré
    समुद्रयोः
    samudráyoḥ
    समुद्रेषु
    samudréṣu
    备注
    • ¹吠陀
    समुद्र (samudrá)的中性a-词干变格
    单数 双数 复数
    主格 समुद्रम्
    samudrám
    समुद्रे
    samudré
    समुद्राणि / समुद्रा¹
    samudrā́ṇi / samudrā́¹
    呼格 समुद्र
    sámudra
    समुद्रे
    sámudre
    समुद्राणि / समुद्रा¹
    sámudrāṇi / sámudrā¹
    宾格 समुद्रम्
    samudrám
    समुद्रे
    samudré
    समुद्राणि / समुद्रा¹
    samudrā́ṇi / samudrā́¹
    工具格 समुद्रेण
    samudréṇa
    समुद्राभ्याम्
    samudrā́bhyām
    समुद्रैः / समुद्रेभिः¹
    samudraíḥ / samudrébhiḥ¹
    与格 समुद्राय
    samudrā́ya
    समुद्राभ्याम्
    samudrā́bhyām
    समुद्रेभ्यः
    samudrébhyaḥ
    夺格 समुद्रात्
    samudrā́t
    समुद्राभ्याम्
    samudrā́bhyām
    समुद्रेभ्यः
    samudrébhyaḥ
    属格 समुद्रस्य
    samudrásya
    समुद्रयोः
    samudráyoḥ
    समुद्राणाम्
    samudrā́ṇām
    方位格 समुद्रे
    samudré
    समुद्रयोः
    samudráyoḥ
    समुद्रेषु
    samudréṣu
    备注
    • ¹吠陀

    派生语汇

    • 亚齐语: samudra
    • 孟加拉语: সমুদ্র (sômudr)
    • 缅甸语: သမုဒ္ဒရာ (sa.mudda.ra)
    • 古吉拉特语: સમંદર (samandar)
    • 印地语: समन्दर (samandar), समुंदर (samundar)
      • 普什图语: سمندر(samandar)
    • 印尼语: Sumatra
    • 卡纳达语: ಸಮುದ್ರ (samudra)
    • 高棉语: សមុទ្រ (saʾmot)
    • 马来语: samudera
      • 印尼语: samudra
    • 尼泊尔语: समुद्र (samudra), समुन्द्र (samundra)
    • 巴利语: samudda
    • 旁遮普语: ਸਮੁੰਦਰ (samundar)
    • 信德语: समुंड
    • 僧加罗语: මුහුද (muhuda), සමුද්‍ර (samud‍ra, 海事的)
    • 泰卢固语: సముద్రము (samudramu)
    • 泰语: สมุทร (sà-mùt)