श्वन्是什么意思_श्वन्读音|解释_श्वन्同义词|反义词

श्वन्

梵语

词源

源自原始印度-雅利安语 *śwā́,源自原始印度-伊朗语 *ćwā́,源自原始印欧语 *ḱwṓ ()。与古希腊语 κύων (kúōn, )拉丁语 canis ()阿维斯陀语 𐬯𐬞𐬀𐬥(span, )立陶宛语 šuo古典亚美尼亚语 շուն (šun)古英语 hund (英语 hound)同源。

发音

名词

श्वन् (śvánm

  1. 猎狗

变格

श्वन् (śván)的阳性an-词干变格
单数 双数 复数
主格 श्वा
śvā́
श्वानौ / श्वाना¹
śvā́nau / śvā́nā¹
श्वानः
śvā́naḥ
呼格 श्वन्
śván
श्वानौ / श्वाना¹
śvā́nau / śvā́nā¹
श्वानः
śvā́naḥ
宾格 श्वानम्
śvā́nam
श्वानौ / श्वाना¹
śvā́nau / śvā́nā¹
शुनः
śúnaḥ
工具格 शुना
śúnā
श्वभ्याम्
śvábhyām
श्वभिः
śvábhiḥ
与格 शुने
śúne
श्वभ्याम्
śvábhyām
श्वभ्यः
śvábhyaḥ
夺格 शुनः
śúnaḥ
श्वभ्याम्
śvábhyām
श्वभ्यः
śvábhyaḥ
属格 शुनः
śúnaḥ
शुनोः
śúnoḥ
शुनाम्
śúnām
方位格 शुनि
śúni
शुनोः
śúnoḥ
श्वसु
śvásu
备注
  • ¹吠陀

派生语汇

  • 原始达尔德语: *švā́n
    • 卡拉什语: šọ̃́a
    • 希纳语: śun
    • 克什米尔语: ہوٗن(hūn)
  • 马哈拉施特拉俗语:
    • 孔卡尼语: सूणें (sūṇẽ)
  • 巴利语: , soṇa
    • 泰语: โสณ (sǒon)
  • 印地语: श्वान (śvān)

参考资料