लिपि是什么意思_लिपि读音|解释_लिपि同义词|反义词

लिपि

印地语

词源

借自梵语 लिपि (lipi),派生自古波斯语 𐎮𐎡𐎱𐎡 (dipi),派生自埃兰语 𒁾 (/tippi/),派生自阿卡德语 𒁾 (/ṭuppu/, 刻写板、文件、信件),派生自苏美尔语 𒁾 (dub, 刻写板)。对照古吉拉特语 લિપિ (lipi)旁遮普语 ਲਿਪੀ (lipī) / ਲਿਪਿ (lipi)马拉地语 लिपी (lipī)孟加拉语 লিপি (lipi)马拉雅拉姆语 ലിപി (lipi)

发音

  • (德里印地语) IPA(帮助)/lɪ.piː/, [l̪ɪ.piː]

名词

लिपि (lipif

  1. 书写文字
  2. 字母符号

变格

参考资料


梵语

词源

借自阿输迦普拉克里特语 𑀮𑀺𑀧𑀺 (lipi),派生自阿输迦普拉克里特语 𐨡𐨁𐨤𐨁(dipi),源自古波斯语 𐎮𐎡𐎱𐎡 (dipi),源自埃兰语 𒁾 (/tippi/),源自阿卡德语 𒁾 (/ṭuppu/, 刻写板、文件、信件),源自苏美尔语 𒁾 (dub, 刻写板)

发音

名词

लिपि (lipif

  1. 书写
  2. 铭刻碑文
  3. 书面文件
  4. 绘画

变格

लिपि (lipi)的阴性i-词干变格
单数 双数 复数
主格 लिपिः
lipiḥ
लिपी
lipī
लिपयः
lipayaḥ
呼格 लिपे
lipe
लिपी
lipī
लिपयः
lipayaḥ
宾格 लिपिम्
lipim
लिपी
lipī
लिपीः
lipīḥ
工具格 लिप्या
lipyā
लिपिभ्याम्
lipibhyām
लिपिभिः
lipibhiḥ
与格 लिपये / लिप्ये¹ / लिप्यै²
lipaye / lipye¹ / lipyai²
लिपिभ्याम्
lipibhyām
लिपिभ्यः
lipibhyaḥ
夺格 लिपेः / लिप्याः²
lipeḥ / lipyāḥ²
लिपिभ्याम्
lipibhyām
लिपिभ्यः
lipibhyaḥ
属格 लिपेः / लिप्याः²
lipeḥ / lipyāḥ²
लिप्योः
lipyoḥ
लिपीनाम्
lipīnām
方位格 लिपौ / लिप्याम्²
lipau / lipyām²
लिप्योः
lipyoḥ
लिपिषु
lipiṣu
备注
  • ¹较不常见
  • ²晚期梵语

派生词汇

  • लिपिकार (lipikāra)