रात्रि是什么意思_रात्रि读音|解释_रात्रि同义词|反义词

रात्रि

印地语

词源

借自梵语 रात्रि (rātri)रात (rāt)的双词。

发音

  • (德里印地语) IPA(帮助)/ɾɑːt̪.ɾiː/, [ɾäːt̪.ɾiː]

名词

रात्रि (rātrif

  1. 夜晚
    近义词: रात (rāt)निशा (niśā)रजनी (rajnī)

变格

Template:Hi-noun-i-f


梵语

词源

源自原始印度-雅利安语 *HráHtriH ← 原始印度-伊朗语 *HráHtriH ← 原始印欧语 *Hréh₁trih₂

发音

名词

रात्रि (rātrif

  1. 夜晚

变格

रात्रि (rā́tri)的阴性i-词干变格
单数 双数 复数
主格 रात्रिः
rā́triḥ
रात्री
rā́trī
रात्रयः
rā́trayaḥ
呼格 रात्रे
rā́tre
रात्री
rā́trī
रात्रयः
rā́trayaḥ
宾格 रात्रिम्
rā́trim
रात्री
rā́trī
रात्रीः
rā́trīḥ
工具格 रात्र्या
rā́tryā
रात्रिभ्याम्
rā́tribhyām
रात्रिभिः
rā́tribhiḥ
与格 रात्रये / रात्र्ये¹ / रात्र्यै²
rā́traye / rā́trye¹ / rā́tryai²
रात्रिभ्याम्
rā́tribhyām
रात्रिभ्यः
rā́tribhyaḥ
夺格 रात्रेः / रात्र्याः²
rā́treḥ / rā́tryāḥ²
रात्रिभ्याम्
rā́tribhyām
रात्रिभ्यः
rā́tribhyaḥ
属格 रात्रेः / रात्र्याः²
rā́treḥ / rā́tryāḥ²
रात्र्योः
rā́tryoḥ
रात्रीणाम्
rā́trīṇām
方位格 रात्रौ / रात्र्याम्²
rā́trau / rā́tryām²
रात्र्योः
rā́tryoḥ
रात्रिषु
rā́triṣu
备注
  • ¹较不常见
  • ²晚期梵语

派生语汇

  • 印地语: रात्रि (rātri)
  • 泰卢固语: రాత్రి (rātri)

参见

  • नक्ति (nakti)
  • क्षप् (kṣap)