युद्ध是什么意思_युद्ध读音|解释_युद्ध同义词|反义词

युद्ध

印地语

词源

借自梵语 युद्ध (yuddhá)जूझ (jūjh)同源对似词

发音

  • (德里印地语) IPA(帮助)/jʊd̪d̪ʱ/

名词

युद्ध (yuddhm(乌尔都语写法 یدھ‎)

  1. 战争
    वे शत्रु के विरुद्ध युद्ध में मारे गये।
    ve śatru ke viruddh yuddh mẽ māre gaye.
    他们在与敌人的战争中阵亡。
    近义词: जंग (jaṅg)रण (raṇ)संग्राम (saṅgrām)

变格

其他形式

  • जुद्ध (juddh)古旧

派生词

  • गृहयुद्ध (gŕhyuddh, 内战)
  • जलयुद्ध (jalyuddh, 海战)
  • बाहुयुद्ध (bāhuyuddh, 肉搏战)
  • युद्धक्षेत्र (yuddhakṣetra, 战场)
  • युद्धपोत (yuddhapot, 军舰)
  • युद्धबंदी (yuddhabandī, 战俘)
  • युद्धसंधि (yuddhasandhi, 停火协议)
  • विश्वयुद्ध (viśvayuddh, 世界大战)

参考资料


巴利语

其他形式

yuddha (拉丁字母)
  • 𑀬𑀼𑀤𑁆𑀥 (婆罗米文)
  • যুদ্ধ (孟加拉文)
  • යුද‍්ධ (僧伽罗文)
  • ယုဒ္ဓယုၻ္ꩪယုၻ်ꩪ (缅甸文)
  • ยุทฺธยุทธะ (泰文)
  • ᨿᩩᨴ᩠ᨵ (老傣文)
  • ຍຸທ຺ຘຍຸທຘະ (寮文)
  • យុទ្ធ (高棉文)
  • 名词

    युद्ध n

    1. yuddha天城文形式

    梵语

    其他文字

    ᬬᬸᬤ᭄ᬥ (峇里文字)
  • যুদ্ধ (阿萨姆文)
  • যুদ্ধ (孟加拉文)
  • 𑰧𑰲𑰟𑰿𑰠 (拜克舒基文)
  • 𑀬𑀼𑀤𑁆𑀥 (婆罗米文)
  • 𑌯𑍁𑌦𑍍𑌧 (古兰塔文)
  • યુદ્ધ (古吉拉特文)
  • ਯੁਦੑਧ (古木基文)
  • ꦪꦸꦢ꧀ꦣ (爪哇字母)
  • យុទ្ធ (高棉文)
  • ಯುದ್ಧ (卡纳达文)
  • ຍຸທ຺ຘ (寮文)
  • യുദ്ധ (马拉雅拉姆文)
  • ယုဒ္ဓ (缅甸文)
  • 𑐫𑐸𑐡𑑂𑐢 (尼瓦尔文)
  • ଯୁଦ୍ଧ (奥里亚文)
  • ꢫꢸꢣ꣄ꢤ (索拉什特拉文)
  • 𑆪𑆶𑆢𑇀𑆣 (夏拉达文)
  • 𑖧𑖲𑖟𑖿𑖠 (悉昙文字)
  • යුද්ධ (僧伽罗文)
  • యుద్ధ (泰卢固文)
  • ยุทฺธ (泰文)
  • ཡུ་དྡྷ (藏文)
  • 𑒨𑒳𑒠𑓂𑒡 (提尔胡塔文)
  • 词源

    来自原始印度-伊朗语 *Hyudᶻdʰás,来自原始印欧语 *Hyudʰ-tó-s。与阿维斯陀语 𐬫𐬏𐬜(yūδ)古希腊语 ὑσμίνη (husmínē, 战斗)拉丁语 iussus同源。

    发音

    名词

    युद्ध (yuddhán

    1. 战斗战争
    2. (天文学) (wp)

    变格

    युद्ध (yuddhá)的中性a-词干变格
    单数 双数 复数
    主格 युद्धम्
    yuddhám
    युद्धे
    yuddhé
    युद्धानि / युद्धा¹
    yuddhā́ni / yuddhā́¹
    呼格 युद्ध
    yúddha
    युद्धे
    yúddhe
    युद्धानि / युद्धा¹
    yúddhāni / yúddhā¹
    宾格 युद्धम्
    yuddhám
    युद्धे
    yuddhé
    युद्धानि / युद्धा¹
    yuddhā́ni / yuddhā́¹
    工具格 युद्धेन
    yuddhéna
    युद्धाभ्याम्
    yuddhā́bhyām
    युद्धैः / युद्धेभिः¹
    yuddhaíḥ / yuddhébhiḥ¹
    与格 युद्धाय
    yuddhā́ya
    युद्धाभ्याम्
    yuddhā́bhyām
    युद्धेभ्यः
    yuddhébhyaḥ
    夺格 युद्धात्
    yuddhā́t
    युद्धाभ्याम्
    yuddhā́bhyām
    युद्धेभ्यः
    yuddhébhyaḥ
    属格 युद्धस्य
    yuddhásya
    युद्धयोः
    yuddháyoḥ
    युद्धानाम्
    yuddhā́nām
    方位格 युद्धे
    yuddhé
    युद्धयोः
    yuddháyoḥ
    युद्धेषु
    yuddhéṣu
    备注
    • ¹吠陀

    派生语汇

    • 普拉克里特语: 𑀚𑀼𑀤𑁆𑀥 (juddha)
      • 古吉拉特语: જુધ (judh)
    • 巴利语: yuddha
    • 旁遮普语: ਜੁੱਧ (juddha)
    • 阿萨姆语: যুদ্ধ (zuddho)
    • 巴厘语: ᬬᬸᬤ᭄ᬥ (yuda)
    • 孟加拉语: যুদ্ধ (juddh)
    • 古吉拉特语: યુદ્ધ (yuddh)
    • 印地语: युद्ध (yuddh)
    • 印尼语: yud
    • 卡纳达语: ಯುದ್ಧ (yuddha)
    • 马拉地语: युद्ध (yuddha)
    • -> 奥里亚语:ଯୁଦ୍ଧ (juddha)
    • 马拉雅拉姆语: യുദ്ധം (yuddhaṃ)
    • 旁遮普语: ਯੁੱਧ (yuddha)
    • 泰卢固语: యుద్ధం (yuddhaṃ)
    • 泰米尔语: யுத்தம் (yuttam)
    • 僧加罗语: යුද්ධය (yuddhaya)
    • 泰语: ยุทธ์

    形容词

    युद्ध (yuddha)

    1. 战斗的,遭遇的,被征服的,被制服

    变格

    युद्ध 的阳性 a-词干变格
    主格单数 युद्धः (yuddhaḥ)
    属格单数 युद्धस्य (yuddhasya)
    单数 双数 复数
    主格 युद्धः (yuddhaḥ) युद्धौ (yuddhau) युद्धाः (yuddhāḥ)
    呼格 युद्ध (yuddha) युद्धौ (yuddhau) युद्धाः (yuddhāḥ)
    宾格 युद्धम् (yuddham) युद्धौ (yuddhau) युद्धान् (yuddhān)
    工具格 युद्धेन (yuddhena) युद्धाभ्याम् (yuddhābhyām) युद्धैः (yuddhaiḥ)
    与格 युद्धाय (yuddhāya) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
    离格 युद्धात् (yuddhāt) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
    属格 युद्धस्य (yuddhasya) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
    位格 युद्धे (yuddhe) युद्धयोः (yuddhayoḥ) युद्धेषु (yuddheṣu)
    युद्ध 的阴性 ā-词干变格
    主格单数 युद्धा (yuddhā)
    属格单数 युद्धायाः (yuddhāyāḥ)
    单数 双数 复数
    主格 युद्धा (yuddhā) युद्धे (yuddhe) युद्धाः (yuddhāḥ)
    呼格 युद्धे (yuddhe) युद्धे (yuddhe) युद्धाः (yuddhāḥ)
    宾格 युद्धाम् (yuddhām) युद्धे (yuddhe) युद्धाः (yuddhāḥ)
    工具格 युद्धया (yuddhayā) युद्धाभ्याम् (yuddhābhyām) युद्धाभिः (yuddhābhiḥ)
    与格 युद्धायै (yuddhāyai) युद्धाभ्याम् (yuddhābhyām) युद्धाभ्यः (yuddhābhyaḥ)
    离格 युद्धायाः (yuddhāyāḥ) युद्धाभ्याम् (yuddhābhyām) युद्धाभ्यः (yuddhābhyaḥ)
    属格 युद्धायाः (yuddhāyāḥ) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
    位格 युद्धायाम् (yuddhāyām) युद्धयोः (yuddhayoḥ) युद्धासु (yuddhāsu)
    युद्ध 的中性 a-词干变格
    主格单数 युद्धम् (yuddham)
    属格单数 युद्धस्य (yuddhasya)
    单数 双数 复数
    主格 युद्धम् (yuddham) युद्धे (yuddhe) युद्धानि (yuddhāni)
    呼格 युद्ध (yuddha) युद्धे (yuddhe) युद्धानि (yuddhāni)
    宾格 युद्धम् (yuddham) युद्धे (yuddhe) युद्धानि (yuddhāni)
    工具格 युद्धेन (yuddhena) युद्धाभ्याम् (yuddhābhyām) युद्धैः (yuddhaiḥ)
    与格 युद्धाय (yuddhāya) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
    离格 युद्धात् (yuddhāt) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
    属格 युद्धस्य (yuddhasya) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
    位格 युद्धे (yuddhe) युद्धयोः (yuddhayoḥ) युद्धेषु (yuddheṣu)

    专有名词

    युद्ध (yuddham

    1. उग्रसेन (ugra-sena)的某个儿子的名字

    参考资料