यक्ष是什么意思_यक्ष读音|解释_यक्ष同义词|反义词

यक्ष

梵语

其他书写系统

ᬬᬓ᭄ᬱ (峇里文字)
  • যক্ষ (阿萨姆文)
  • যক্ষ (孟加拉文)
  • 𑰧𑰎𑰿𑰬 (拜克舒基文)
  • 𑀬𑀓𑁆𑀱 (婆罗米文)
  • 𑌯𑌕𑍍𑌷 (古兰塔文)
  • યક્ષ (古吉拉特文)
  • ਯਕੑਸ਼ (古木基文)
  • ꦪꦏ꧀ꦰ (爪哇字母)
  • យក្ឞ (高棉文)
  • ಯಕ್ಷ (卡纳达文)
  • ຍກ຺ຩ (寮文)
  • യക്ഷ (马拉雅拉姆文)
  • ယက္ၑ (缅甸文)
  • 𑐫𑐎𑑂𑐲 (尼瓦尔文)
  • ଯକ୍ଷ (奥里亚文)
  • ꢫꢒ꣄ꢰ (索拉什特拉文)
  • 𑆪𑆑𑇀𑆰 (夏拉达文)
  • 𑖧𑖎𑖿𑖬 (悉昙文字)
  • යක්ෂ (僧伽罗文)
  • యక్ష (泰卢固文)
  • ยกฺษ (泰文)
  • ཡ་ཀྵ (藏文)
  • 𑒨𑒏𑓂𑒭 (提尔胡塔文)
  • 发音

    名词

    यक्ष (yakṣán

    1. (印度教, 佛教) 夜叉鬼魂幽灵

    变格

    यक्ष (yakṣá)的中性a-词干变格
    单数 双数 复数
    主格 यक्षम्
    yakṣám
    यक्षे
    yakṣé
    यक्षाणि / यक्षा¹
    yakṣā́ṇi / yakṣā́¹
    呼格 यक्ष
    yákṣa
    यक्षे
    yákṣe
    यक्षाणि / यक्षा¹
    yákṣāṇi / yákṣā¹
    宾格 यक्षम्
    yakṣám
    यक्षे
    yakṣé
    यक्षाणि / यक्षा¹
    yakṣā́ṇi / yakṣā́¹
    工具格 यक्षेण
    yakṣéṇa
    यक्षाभ्याम्
    yakṣā́bhyām
    यक्षैः / यक्षेभिः¹
    yakṣaíḥ / yakṣébhiḥ¹
    与格 यक्षाय
    yakṣā́ya
    यक्षाभ्याम्
    yakṣā́bhyām
    यक्षेभ्यः
    yakṣébhyaḥ
    夺格 यक्षात्
    yakṣā́t
    यक्षाभ्याम्
    yakṣā́bhyām
    यक्षेभ्यः
    yakṣébhyaḥ
    属格 यक्षस्य
    yakṣásya
    यक्षयोः
    yakṣáyoḥ
    यक्षाणाम्
    yakṣā́ṇām
    方位格 यक्षे
    yakṣé
    यक्षयोः
    yakṣáyoḥ
    यक्षेषु
    yakṣéṣu
    备注
    • ¹吠陀

    名词

    यक्ष (yakṣám

    1. 夜叉(俱毗罗的随从)

    变格

    यक्ष (yakṣá)的阳性a-词干变格
    单数 双数 复数
    主格 यक्षः
    yakṣáḥ
    यक्षौ
    yakṣaú
    यक्षाः / यक्षासः¹
    yakṣā́ḥ / yakṣā́saḥ¹
    呼格 यक्ष
    yákṣa
    यक्षौ
    yákṣau
    यक्षाः / यक्षासः¹
    yákṣāḥ / yákṣāsaḥ¹
    宾格 यक्षम्
    yakṣám
    यक्षौ
    yakṣaú
    यक्षान्
    yakṣā́n
    工具格 यक्षेण
    yakṣéṇa
    यक्षाभ्याम्
    yakṣā́bhyām
    यक्षैः / यक्षेभिः¹
    yakṣaíḥ / yakṣébhiḥ¹
    与格 यक्षाय
    yakṣā́ya
    यक्षाभ्याम्
    yakṣā́bhyām
    यक्षेभ्यः
    yakṣébhyaḥ
    夺格 यक्षात्
    yakṣā́t
    यक्षाभ्याम्
    yakṣā́bhyām
    यक्षेभ्यः
    yakṣébhyaḥ
    属格 यक्षस्य
    yakṣásya
    यक्षयोः
    yakṣáyoḥ
    यक्षाणाम्
    yakṣā́ṇām
    方位格 यक्षे
    yakṣé
    यक्षयोः
    yakṣáyoḥ
    यक्षेषु
    yakṣéṣu
    备注
    • ¹吠陀

    派生语汇

    • 汉语: 夜叉 (yècha)
    • 达尔德语支:
      • 卡拉什语: ǰ̣ač̣
    • 英语: yaksha
    • 卡纳达语: ಯಕ್ಷ (yakṣa)
    • 马哈拉施特拉俗语: 𑀚𑀓𑁆𑀔 (jakkha)
    • 满语: ᠶᠠᡴᠴᠠ (yakca)
    • 巴利语: yakkha
    • 索拉塞那语: 𑀚𑀓𑁆𑀔 (jakkha)
      • 古古吉拉特语: जाख (jākha)
      • 古印地语: जाक (jāka)
    • 泰卢固语: యక్షుడు (yakṣuḍu)
    • 泰语: ยักษ์
    • 原始突厥语: *jAkšɨ (好的) (可能)