भाल是什么意思_भाल读音|解释_भाल同义词|反义词

भाल

梵语

其他书写系统

ᬪᬵᬮ (峇里文字)
  • ভাল (孟加拉文)
  • 𑰥𑰯𑰩 (拜克舒基文)
  • 𑀪𑀸𑀮 (婆罗米文)
  • 𑌭𑌾𑌲 (古兰塔文)
  • ભાલ (古吉拉特文)
  • ਭਾਲ (古木基文)
  • ꦨꦴꦭ (爪哇字母)
  • ភាល (高棉文)
  • ಭಾಲ (卡纳达文)
  • ຠາລ (寮文)
  • ഭാല (马拉雅拉姆文)
  • ဘာလ (缅甸文)
  • 𑐨𑐵𑐮 (尼瓦尔文)
  • ଭାଲ (奥里亚文)
  • ꢩꢵꢭ (索拉什特拉文)
  • 𑆨𑆳𑆬 (夏拉达文)
  • 𑖥𑖯𑖩 (悉昙文字)
  • භාල (僧伽罗文)
  • భాల (泰卢固文)
  • ภาล (泰文)
  • བྷཱ་ལ (藏文)
  • 𑒦𑒰𑒪 (提尔胡塔文)
  • 词源

    源自原始印欧语 *bʰel- (光亮的,明亮的)。与古希腊语 φαλός (phalós, 白色)拉丁语 flavus (黄色)俄语 бе́лый (bélyj)古典亚美尼亚语 բալ (bal, )古英语 bǣl英语 bald)同源。与भर्ग (bhárga)有关。

    发音

    名词

    भाल (bhālan

    1. 额头
    2. 光彩光泽

    变格

    भाल (bhāla)的中性a-词干变格
    单数 双数 复数
    主格 भालम्
    bhālam
    भाले
    bhāle
    भालानि / भाला¹
    bhālāni / bhālā¹
    呼格 भाल
    bhāla
    भाले
    bhāle
    भालानि / भाला¹
    bhālāni / bhālā¹
    宾格 भालम्
    bhālam
    भाले
    bhāle
    भालानि / भाला¹
    bhālāni / bhālā¹
    工具格 भालेन
    bhālena
    भालाभ्याम्
    bhālābhyām
    भालैः / भालेभिः¹
    bhālaiḥ / bhālebhiḥ¹
    与格 भालाय
    bhālāya
    भालाभ्याम्
    bhālābhyām
    भालेभ्यः
    bhālebhyaḥ
    夺格 भालात्
    bhālāt
    भालाभ्याम्
    bhālābhyām
    भालेभ्यः
    bhālebhyaḥ
    属格 भालस्य
    bhālasya
    भालयोः
    bhālayoḥ
    भालानाम्
    bhālānām
    方位格 भाले
    bhāle
    भालयोः
    bhālayoḥ
    भालेषु
    bhāleṣu
    备注
    • ¹吠陀

    派生语汇

    • 印地语: भाल (bhāl)
    • 马拉地语: भाळ (bhāḷ)
    • 泰米尔语: பாலம் (pālam)