बहु是什么意思_बहु读音|解释_बहु同义词|反义词

बहु

巴利语

其他形式

𑀩𑀳𑀼 (婆罗米文)
  • বহু (孟加拉文)
  • බහු (僧伽罗文)
  • ဗဟုၿႁု (缅甸文)
  • พหุพะหุ (泰文)
  • ᨻᩉᩩ (老傣文)
  • ພຫຸພະຫຸ (寮文)
  • ពហុ (高棉文)
  • 形容词

    बहु

    1. bahu天城文形式

    梵语

    词源

    源自原始印度-雅利安语 *baźʰúṣ,源自原始印度-伊朗语 *bʰaȷ́ʰúš,源自原始印欧语 *bʰn̥ǵʰús (厚的),源自*bʰenǵʰ- ()。与古希腊语 παχύς (pakhús, 厚的,大的)同源。

    发音

    形容词

    बहु (bahú)

    1. 很多的,大量的;频繁
    2. 富含...的,有很多...的(+工具格)
    3. 巨大的,宏伟

    变格

    बहु (bahu)的阳性u-词干变格
    单数 双数 复数
    主格 बहुः
    bahuḥ
    बहू
    bahū
    बहवः
    bahavaḥ
    呼格 बहो
    baho
    बहू
    bahū
    बहवः
    bahavaḥ
    宾格 बहुम्
    bahum
    बहू
    bahū
    बहून्
    bahūn
    工具格 बहुना / बह्वा¹
    bahunā / bahvā¹
    बहुभ्याम्
    bahubhyām
    बहुभिः
    bahubhiḥ
    与格 बहवे / बह्वे²
    bahave / bahve²
    बहुभ्याम्
    bahubhyām
    बहुभ्यः
    bahubhyaḥ
    夺格 बहोः / बह्वः²
    bahoḥ / bahvaḥ²
    बहुभ्याम्
    bahubhyām
    बहुभ्यः
    bahubhyaḥ
    属格 बहोः / बह्वः²
    bahoḥ / bahvaḥ²
    बह्वोः
    bahvoḥ
    बहूनाम्
    bahūnām
    方位格 बहौ
    bahau
    बह्वोः
    bahvoḥ
    बहुषु
    bahuṣu
    备注
    • ¹吠陀
    • ²较不常见
    बहु (bahu)的阴性u-词干变格
    单数 双数 复数
    主格 बहुः
    bahuḥ
    बहू
    bahū
    बहवः
    bahavaḥ
    呼格 बहो
    baho
    बहू
    bahū
    बहवः
    bahavaḥ
    宾格 बहुम्
    bahum
    बहू
    bahū
    बहूः
    bahūḥ
    工具格 बह्वा
    bahvā
    बहुभ्याम्
    bahubhyām
    बहुभिः
    bahubhiḥ
    与格 बहवे / बह्वे¹ / बह्वै²
    bahave / bahve¹ / bahvai²
    बहुभ्याम्
    bahubhyām
    बहुभ्यः
    bahubhyaḥ
    夺格 बहोः / बह्वाः²
    bahoḥ / bahvāḥ²
    बहुभ्याम्
    bahubhyām
    बहुभ्यः
    bahubhyaḥ
    属格 बहोः / बह्वाः²
    bahoḥ / bahvāḥ²
    बह्वोः
    bahvoḥ
    बहूनाम्
    bahūnām
    方位格 बहौ / बह्वाम्²
    bahau / bahvām²
    बह्वोः
    bahvoḥ
    बहुषु
    bahuṣu
    备注
    • ¹较不常见
    • ²晚期梵语
    बहु (bahu)的中性u-词干变格
    单数 双数 复数
    主格 बहु
    bahu
    बहुनी
    bahunī
    बहू / बहु / बहूनि¹
    bahū / bahu / bahūni¹
    呼格 बहु / बहो
    bahu / baho
    बहुनी
    bahunī
    बहू / बहु / बहूनि¹
    bahū / bahu / bahūni¹
    宾格 बहु
    bahu
    बहुनी
    bahunī
    बहू / बहु / बहूनि¹
    bahū / bahu / bahūni¹
    工具格 बहुना / बह्वा²
    bahunā / bahvā²
    बहुभ्याम्
    bahubhyām
    बहुभिः
    bahubhiḥ
    与格 बहवे / बह्वे³
    bahave / bahve³
    बहुभ्याम्
    bahubhyām
    बहुभ्यः
    bahubhyaḥ
    夺格 बहोः / बहुनः¹ / बह्वः³
    bahoḥ / bahunaḥ¹ / bahvaḥ³
    बहुभ्याम्
    bahubhyām
    बहुभ्यः
    bahubhyaḥ
    属格 बहोः / बहुनः¹ / बह्वः³
    bahoḥ / bahunaḥ¹ / bahvaḥ³
    बहुनोः
    bahunoḥ
    बहूनाम्
    bahūnām
    方位格 बहुनि
    bahuni
    बहुनोः
    bahunoḥ
    बहुषु
    bahuṣu
    备注
    • ¹晚期梵语
    • ²吠陀
    • ³较不常见

    衍生词汇

    派生语汇

    • 古吉拉特语: બહુ (bahu)
    • 印尼语: bahu
    • 巴利语: bahu

    副词

    बहु (bahú)

    1. 非常急剧大大
    2. 经常频繁

    参考资料