प्राणिन्是什么意思_प्राणिन्读音|解释_प्राणिन्同义词|反义词

प्राणिन्

梵语

其他书写系统

ᬧ᭄ᬭᬵᬡᬶᬦ᭄ (峇里文字)
  • প্ৰাণিন্ (阿萨姆文)
  • প্রাণিন্ (孟加拉文)
  • 𑰢𑰿𑰨𑰯𑰜𑰰𑰡𑰿 (拜克舒基文)
  • 𑀧𑁆𑀭𑀸𑀡𑀺𑀦𑁆 (婆罗米文)
  • 𑌪𑍍𑌰𑌾𑌣𑌿𑌨𑍍 (古兰塔文)
  • પ્રાણિન્ (古吉拉特文)
  • ਪੑਰਾਣਿਨੑ (古木基文)
  • ꦥꦿꦴꦟꦶꦤ꧀ (爪哇字母)
  • ប្រាណិន៑ (高棉文)
  • ಪ್ರಾಣಿೝ (卡纳达文)
  • ປ຺ຣາຓິນ຺ (寮文)
  • പ്രാണിന് (马拉雅拉姆文)
  • ပြာဏိန် (缅甸文)
  • 𑐥𑑂𑐬𑐵𑐞𑐶𑐣𑑂 (尼瓦尔文)
  • ପ୍ରାଣିନ୍ (奥里亚文)
  • ꢦ꣄ꢬꢵꢠꢶꢥ꣄ (索拉什特拉文)
  • 𑆥𑇀𑆫𑆳𑆟𑆴𑆤𑇀 (夏拉达文)
  • 𑖢𑖿𑖨𑖯𑖜𑖰𑖡𑖿 (悉昙文字)
  • ප්රාණින් (僧伽罗文)
  • ప్రాణిౝ (泰卢固文)
  • ปฺราณินฺ (泰文)
  • པྲཱ་ཎི་ན྄ (藏文)
  • 𑒣𑓂𑒩𑒰𑒝𑒱𑒢𑓂 (提尔胡塔文)
  • 词源

    源自प्राण (prāṇa, 生命) +‎ -इन् (-in)

    发音

    形容词

    प्राणिन् (prāṇin)

    1. 呼吸的,活着

    变格

    प्राणिन् (prāṇin)的阳性in-词干变格
    单数 双数 复数
    主格 प्राणी
    prāṇī
    प्राणिनौ / प्राणिना¹
    prāṇinau / prāṇinā¹
    प्राणिनः
    prāṇinaḥ
    呼格 प्राणिन्
    prāṇin
    प्राणिनौ / प्राणिना¹
    prāṇinau / prāṇinā¹
    प्राणिनः
    prāṇinaḥ
    宾格 प्राणिनम्
    prāṇinam
    प्राणिनौ / प्राणिना¹
    prāṇinau / prāṇinā¹
    प्राणिनः
    prāṇinaḥ
    工具格 प्राणिना
    prāṇinā
    प्राणिभ्याम्
    prāṇibhyām
    प्राणिभिः
    prāṇibhiḥ
    与格 प्राणिने
    prāṇine
    प्राणिभ्याम्
    prāṇibhyām
    प्राणिभ्यः
    prāṇibhyaḥ
    夺格 प्राणिनः
    prāṇinaḥ
    प्राणिभ्याम्
    prāṇibhyām
    प्राणिभ्यः
    prāṇibhyaḥ
    属格 प्राणिनः
    prāṇinaḥ
    प्राणिनोः
    prāṇinoḥ
    प्राणिनाम्
    prāṇinām
    方位格 प्राणिनि
    prāṇini
    प्राणिनोः
    prāṇinoḥ
    प्राणिषु
    prāṇiṣu
    备注
    • ¹吠陀
    प्राणिन् (prāṇin)的阴性in-词干变格
    单数 双数 复数
    主格 प्राणी
    prāṇī
    प्राणिनौ / प्राणिना¹
    prāṇinau / prāṇinā¹
    प्राणिनः
    prāṇinaḥ
    呼格 प्राणिन्
    prāṇin
    प्राणिनौ / प्राणिना¹
    prāṇinau / prāṇinā¹
    प्राणिनः
    prāṇinaḥ
    宾格 प्राणिनम्
    prāṇinam
    प्राणिनौ / प्राणिना¹
    prāṇinau / prāṇinā¹
    प्राणिनः
    prāṇinaḥ
    工具格 प्राणिना
    prāṇinā
    प्राणिभ्याम्
    prāṇibhyām
    प्राणिभिः
    prāṇibhiḥ
    与格 प्राणिने
    prāṇine
    प्राणिभ्याम्
    prāṇibhyām
    प्राणिभ्यः
    prāṇibhyaḥ
    夺格 प्राणिनः
    prāṇinaḥ
    प्राणिभ्याम्
    prāṇibhyām
    प्राणिभ्यः
    prāṇibhyaḥ
    属格 प्राणिनः
    prāṇinaḥ
    प्राणिनोः
    prāṇinoḥ
    प्राणिनाम्
    prāṇinām
    方位格 प्राणिनि
    prāṇini
    प्राणिनोः
    prāṇinoḥ
    प्राणिषु
    prāṇiṣu
    备注
    • ¹吠陀
    प्राणिन् (prāṇin)的中性in-词干变格
    单数 双数 复数
    主格 प्राणि
    prāṇi
    प्राणिनी
    prāṇinī
    प्राणीनि
    prāṇīni
    呼格 प्राणिनि
    prāṇini
    प्राणिनी
    prāṇinī
    प्राणीनि
    prāṇīni
    宾格 प्राणि
    prāṇi
    प्राणिनी
    prāṇinī
    प्राणीनि
    prāṇīni
    工具格 प्राणिना
    prāṇinā
    प्राणिभ्याम्
    prāṇibhyām
    प्राणिभिः
    prāṇibhiḥ
    与格 प्राणिने
    prāṇine
    प्राणिभ्याम्
    prāṇibhyām
    प्राणिभ्यः
    prāṇibhyaḥ
    夺格 प्राणिनः
    prāṇinaḥ
    प्राणिभ्याम्
    prāṇibhyām
    प्राणिभ्यः
    prāṇibhyaḥ
    属格 प्राणिनः
    prāṇinaḥ
    प्राणिनोः
    prāṇinoḥ
    प्राणिनाम्
    prāṇinām
    方位格 प्राणिनि
    prāṇini
    प्राणिनोः
    prāṇinoḥ
    प्राणिषु
    prāṇiṣu

    名词

    प्राणिन् (prāṇinm

    1. 活物生物动物

    变格

    प्राणिन् (prāṇin)的阳性in-词干变格
    单数 双数 复数
    主格 प्राणी
    prāṇī
    प्राणिनौ / प्राणिना¹
    prāṇinau / prāṇinā¹
    प्राणिनः
    prāṇinaḥ
    呼格 प्राणिन्
    prāṇin
    प्राणिनौ / प्राणिना¹
    prāṇinau / prāṇinā¹
    प्राणिनः
    prāṇinaḥ
    宾格 प्राणिनम्
    prāṇinam
    प्राणिनौ / प्राणिना¹
    prāṇinau / prāṇinā¹
    प्राणिनः
    prāṇinaḥ
    工具格 प्राणिना
    prāṇinā
    प्राणिभ्याम्
    prāṇibhyām
    प्राणिभिः
    prāṇibhiḥ
    与格 प्राणिने
    prāṇine
    प्राणिभ्याम्
    prāṇibhyām
    प्राणिभ्यः
    prāṇibhyaḥ
    夺格 प्राणिनः
    prāṇinaḥ
    प्राणिभ्याम्
    prāṇibhyām
    प्राणिभ्यः
    prāṇibhyaḥ
    属格 प्राणिनः
    prāṇinaḥ
    प्राणिनोः
    prāṇinoḥ
    प्राणिनाम्
    prāṇinām
    方位格 प्राणिनि
    prāṇini
    प्राणिनोः
    prāṇinoḥ
    प्राणिषु
    prāṇiṣu
    备注
    • ¹吠陀