नूतन是什么意思_नूतन读音|解释_नूतन同义词|反义词

नूतन

梵语

发音

形容词

नूतन (nū́tana)

  1. 的,新鲜的,新奇
  2. 新近的,现代

变格

नूतन (nū́tana)的阳性a-词干变格
单数 双数 复数
主格 नूतनः
nū́tanaḥ
नूतनौ
nū́tanau
नूतनाः / नूतनासः¹
nū́tanāḥ / nū́tanāsaḥ¹
呼格 नूतन
nū́tana
नूतनौ
nū́tanau
नूतनाः / नूतनासः¹
nū́tanāḥ / nū́tanāsaḥ¹
宾格 नूतनम्
nū́tanam
नूतनौ
nū́tanau
नूतनान्
nū́tanān
工具格 नूतनेन
nū́tanena
नूतनाभ्याम्
nū́tanābhyām
नूतनैः / नूतनेभिः¹
nū́tanaiḥ / nū́tanebhiḥ¹
与格 नूतनाय
nū́tanāya
नूतनाभ्याम्
nū́tanābhyām
नूतनेभ्यः
nū́tanebhyaḥ
夺格 नूतनात्
nū́tanāt
नूतनाभ्याम्
nū́tanābhyām
नूतनेभ्यः
nū́tanebhyaḥ
属格 नूतनस्य
nū́tanasya
नूतनयोः
nū́tanayoḥ
नूतनानाम्
nū́tanānām
方位格 नूतने
nū́tane
नूतनयोः
nū́tanayoḥ
नूतनेषु
nū́taneṣu
备注
  • ¹吠陀
नूतना (nū́tanā)的阴性ā-词干变格
单数 双数 复数
主格 नूतना
nū́tanā
नूतने
nū́tane
नूतनाः
nū́tanāḥ
呼格 नूतने
nū́tane
नूतने
nū́tane
नूतनाः
nū́tanāḥ
宾格 नूतनाम्
nū́tanām
नूतने
nū́tane
नूतनाः
nū́tanāḥ
工具格 नूतनया / नूतना¹
nū́tanayā / nū́tanā¹
नूतनाभ्याम्
nū́tanābhyām
नूतनाभिः
nū́tanābhiḥ
与格 नूतनायै
nū́tanāyai
नूतनाभ्याम्
nū́tanābhyām
नूतनाभ्यः
nū́tanābhyaḥ
夺格 नूतनायाः
nū́tanāyāḥ
नूतनाभ्याम्
nū́tanābhyām
नूतनाभ्यः
nū́tanābhyaḥ
属格 नूतनायाः
nū́tanāyāḥ
नूतनयोः
nū́tanayoḥ
नूतनानाम्
nū́tanānām
方位格 नूतनायाम्
nū́tanāyām
नूतनयोः
nū́tanayoḥ
नूतनासु
nū́tanāsu
备注
  • ¹吠陀
नूतन (nū́tana)的中性a-词干变格
单数 双数 复数
主格 नूतनम्
nū́tanam
नूतने
nū́tane
नूतनानि / नूतना¹
nū́tanāni / nū́tanā¹
呼格 नूतन
nū́tana
नूतने
nū́tane
नूतनानि / नूतना¹
nū́tanāni / nū́tanā¹
宾格 नूतनम्
nū́tanam
नूतने
nū́tane
नूतनानि / नूतना¹
nū́tanāni / nū́tanā¹
工具格 नूतनेन
nū́tanena
नूतनाभ्याम्
nū́tanābhyām
नूतनैः / नूतनेभिः¹
nū́tanaiḥ / nū́tanebhiḥ¹
与格 नूतनाय
nū́tanāya
नूतनाभ्याम्
nū́tanābhyām
नूतनेभ्यः
nū́tanebhyaḥ
夺格 नूतनात्
nū́tanāt
नूतनाभ्याम्
nū́tanābhyām
नूतनेभ्यः
nū́tanebhyaḥ
属格 नूतनस्य
nū́tanasya
नूतनयोः
nū́tanayoḥ
नूतनानाम्
nū́tanānām
方位格 नूतने
nū́tane
नूतनयोः
nū́tanayoḥ
नूतनेषु
nū́taneṣu
备注
  • ¹吠陀

派生语汇

  • 奥利亚语: ନୂତନ (nūtônô)