नील是什么意思_नील读音|解释_नील同义词|反义词

नील

博杰普尔语

词源

来自梵语 नील (nīla)

名词

नील (nīlm

  1. 靛蓝

印地语

词源

源自梵语 नील (nīla)

发音

  • (德里印地语) IPA(帮助)/niːl/, [n̪iːl̪]

名词

नील (nīlm(乌尔都语写法 نیل‎)

  1. 蓝色靛蓝
  2. (植物) 靛蓝

形容词

नील (nīl)(乌尔都语 نیل

  1. 蓝色

参见

  • नीला (nīlā)

巴利语

其他字体

nīla (拉丁字母)
  • 𑀦𑀻𑀮 (婆罗米文)
  • নীল (孟加拉文)
  • නීල (僧伽罗文)
  • နီလနဳလၼီလ (缅甸文)
  • นีลนีละ (泰文)
  • ᨶᩦᩃ (老傣文)
  • ນີລນີລະ (寮文)
  • នីល (高棉文)
  • 形容词

    नील (nīla)

    1. nīla的天城文形。

    梵语

    其他字体

    ᬦᬷᬮ (峇里文字)
  • নীল (孟加拉文)
  • 𑰡𑰱𑰩 (拜克舒基文)
  • 𑀦𑀻𑀮 (婆罗米文)
  • 𑌨𑍀𑌲 (古兰塔文)
  • નીલ (古吉拉特文)
  • ਨੀਲ (古木基文)
  • ꦤꦷꦭ (爪哇字母)
  • នីល (高棉文)
  • ನೀಲ (卡纳达文)
  • ນີລ (寮文)
  • നീല (马拉雅拉姆文)
  • နီလ (缅甸文)
  • 𑐣𑐷𑐮 (尼瓦尔文)
  • ନୀଲ (奥里亚文)
  • ꢥꢷꢭ (索拉什特拉文)
  • 𑆤𑆵𑆬 (夏拉达文)
  • 𑖡𑖱𑖩 (悉昙文字)
  • නීල (僧伽罗文)
  • నీల (泰卢固文)
  • นีล (泰文)
  • ནཱི་ལ (藏文)
  • 𑒢𑒱𑒪 (提尔胡塔文)
  • 发音

    形容词

    नील (nīla)

    1. 暗色
      1. 靛蓝
      2. 深绿
      3. 黑色

    变格

    नील 的阳性 a-词干变格
    主格单数 नीलः (nīlaḥ)
    属格单数 नीलस्य (nīlasya)
    单数 双数 复数
    主格 नीलः (nīlaḥ) नीलौ (nīlau) नीलाः (nīlāḥ)
    呼格 नील (nīla) नीलौ (nīlau) नीलाः (nīlāḥ)
    宾格 नीलम् (nīlam) नीलौ (nīlau) नीलान् (nīlān)
    工具格 नीलेन (nīlena) नीलाभ्याम् (nīlābhyām) नीलैः (nīlaiḥ)
    与格 नीलाय (nīlāya) नीलाभ्याम् (nīlābhyām) नीलेभ्यः (nīlebhyaḥ)
    离格 नीलात् (nīlāt) नीलाभ्याम् (nīlābhyām) नीलेभ्यः (nīlebhyaḥ)
    属格 नीलस्य (nīlasya) नीलयोः (nīlayoḥ) नीलानाम् (nīlānām)
    位格 नीले (nīle) नीलयोः (nīlayoḥ) नीलेषु (nīleṣu)
    नील 的阴性 ā-词干变格
    主格单数 नीला (nīlā)
    属格单数 नीलायाः (nīlāyāḥ)
    单数 双数 复数
    主格 नीला (nīlā) नीले (nīle) नीलाः (nīlāḥ)
    呼格 नीले (nīle) नीले (nīle) नीलाः (nīlāḥ)
    宾格 नीलाम् (nīlām) नीले (nīle) नीलाः (nīlāḥ)
    工具格 नीलया (nīlayā) नीलाभ्याम् (nīlābhyām) नीलाभिः (nīlābhiḥ)
    与格 नीलायै (nīlāyai) नीलाभ्याम् (nīlābhyām) नीलाभ्यः (nīlābhyaḥ)
    离格 नीलायाः (nīlāyāḥ) नीलाभ्याम् (nīlābhyām) नीलाभ्यः (nīlābhyaḥ)
    属格 नीलायाः (nīlāyāḥ) नीलयोः (nīlayoḥ) नीलानाम् (nīlānām)
    位格 नीलायाम् (nīlāyām) नीलयोः (nīlayoḥ) नीलासु (nīlāsu)
    नील 的中性 a-词干变格
    主格单数 नीलम् (nīlam)
    属格单数 नीलस्य (nīlasya)
    单数 双数 复数
    主格 नीलम् (nīlam) नीले (nīle) नीलानि (nīlāni)
    呼格 नील (nīla) नीले (nīle) नीलानि (nīlāni)
    宾格 नीलम् (nīlam) नीले (nīle) नीलानि (nīlāni)
    工具格 नीलेन (nīlena) नीलाभ्याम् (nīlābhyām) नीलैः (nīlaiḥ)
    与格 नीलाय (nīlāya) नीलाभ्याम् (nīlābhyām) नीलेभ्यः (nīlebhyaḥ)
    离格 नीलात् (nīlāt) नीलाभ्याम् (nīlābhyām) नीलेभ्यः (nīlebhyaḥ)
    属格 नीलस्य (nīlasya) नीलयोः (nīlayoḥ) नीलानाम् (nīlānām)
    位格 नीले (nīle) नीलयोः (nīlayoḥ) नीलेषु (nīleṣu)

    派生语汇

    • 原始达尔德语: *nī́la
      • 卡拉什语: níḷa
    • 摩揭陀俗语:
      • 阿萨姆语: নীলা (nila)
      • 孟加拉语: নীল (nil)
    • 马哈拉施特拉俗语: 𑀡𑀻𑀮 (ṇīla)
      • 迪维希语: ނޫ()
      • 马拉地语: निळा (niḷā)
      • 孔卡尼语: नीळो (nīḷô)
    • 巴利语: nīla
      • 蒙古语: ᠨᠢᠯ (nil)
      • 藏语: ནི་ལ (ni la)
    • 索拉塞那语: 𑀡𑀻𑀮 (ṇīla)
      • 印地语: नीला (nīlā)
      • 尼泊尔语: निलो (nilo)
      • 旁遮普语: ਨੀਲਾ (nīlā)
    • 卡纳达语: ನೀಲೀ (nīlī)
    • 马拉雅拉姆语: നീല (nīla)
    • 中古波斯语: 𐭭𐭩𐭫(nīl)
      • 波斯语: نیلی(nili)
    • 泰米尔语: நீல (nīla)
    • 泰卢固语: నీలం (nīlaṃ)

    参考资料