निर्वाण是什么意思_निर्वाण读音|解释_निर्वाण同义词|反义词

निर्वाण

印地语

词源

借自梵语 निर्वाण (nirvāṇa, 吹熄的,熄灭的)

形容词

निर्वाण (nirvāṇ)(无屈折

  1. 吹熄的,熄灭

名词

निर्वाण (nirvāṇm

  1. (佛教) 涅槃

变格


梵语

其他形式

ᬦᬶᬃᬯᬵᬡ (峇里文字)
  • নিৰ্ৱাণ (阿萨姆文)
  • নির্বাণ (孟加拉文)
  • 𑰡𑰰𑰨𑰿𑰪𑰯𑰜 (拜克舒基文)
  • 𑀦𑀺𑀭𑁆𑀯𑀸𑀡 (婆罗米文)
  • 𑌨𑌿𑌰𑍍𑌵𑌾𑌣 (古兰塔文)
  • નિર્વાણ (古吉拉特文)
  • ਨਿਰੑਵਾਣ (古木基文)
  • ꦤꦶꦂꦮꦴꦟ (爪哇字母)
  • និវ៌ាណ (高棉文)
  • ನಿರ್ವಾಣ (卡纳达文)
  • ນິຣ຺ວາຓ (寮文)
  • നിര്വാണ (马拉雅拉姆文)
  • နိရွာဏ (缅甸文)
  • 𑐣𑐶𑐬𑑂𑐰𑐵𑐞 (尼瓦尔文)
  • ନିର୍ଵାଣ (奥里亚文)
  • ꢥꢶꢬ꣄ꢮꢵꢠ (索拉什特拉文)
  • 𑆤𑆴𑆫𑇀𑆮𑆳𑆟 (夏拉达文)
  • 𑖡𑖰𑖨𑖿𑖪𑖯𑖜 (悉昙文字)
  • නිර්වාණ (僧伽罗文)
  • నిర్వాణ (泰卢固文)
  • นิรฺวาณ (泰文)
  • ནི་རྭཱ་ཎ (藏文)
  • 𑒢𑒱𑒩𑓂𑒫𑒰𑒝 (提尔胡塔文)
  • 词源

    源自निस् (nis, 灭,外) + वान (vāna, 被吹的)वा (√vā, )的过去分词。

    发音

    名词

    निर्वाण (nirvāṇan (古典梵语)

    1. 消灭消逝终结
      निर्वाणं कृnirvāṇaṃ √kṛ熄灭
    2. (印度教) 生命之火的熄灭,圆寂解脱升天
    3. (佛教, 耆那教) 欲望超脱(= शून्य (śūnya)
    4. (比喻) 极乐极度幸福

    变格

    निर्वाण (nirvāṇa)的中性a-词干变格
    单数 双数 复数
    主格 निर्वाणम्
    nirvāṇam
    निर्वाणे
    nirvāṇe
    निर्वाणानि / निर्वाणा¹
    nirvāṇāni / nirvāṇā¹
    呼格 निर्वाण
    nirvāṇa
    निर्वाणे
    nirvāṇe
    निर्वाणानि / निर्वाणा¹
    nirvāṇāni / nirvāṇā¹
    宾格 निर्वाणम्
    nirvāṇam
    निर्वाणे
    nirvāṇe
    निर्वाणानि / निर्वाणा¹
    nirvāṇāni / nirvāṇā¹
    工具格 निर्वाणेन
    nirvāṇena
    निर्वाणाभ्याम्
    nirvāṇābhyām
    निर्वाणैः / निर्वाणेभिः¹
    nirvāṇaiḥ / nirvāṇebhiḥ¹
    与格 निर्वाणाय
    nirvāṇāya
    निर्वाणाभ्याम्
    nirvāṇābhyām
    निर्वाणेभ्यः
    nirvāṇebhyaḥ
    夺格 निर्वाणात्
    nirvāṇāt
    निर्वाणाभ्याम्
    nirvāṇābhyām
    निर्वाणेभ्यः
    nirvāṇebhyaḥ
    属格 निर्वाणस्य
    nirvāṇasya
    निर्वाणयोः
    nirvāṇayoḥ
    निर्वाणानाम्
    nirvāṇānām
    方位格 निर्वाणे
    nirvāṇe
    निर्वाणयोः
    nirvāṇayoḥ
    निर्वाणेषु
    nirvāṇeṣu
    备注
    • ¹吠陀

    派生语汇

    • 马哈拉施特拉俗语: 𑀡𑀺𑀯𑁆𑀯𑀸𑀡 (ṇivvāṇa)
    • 巴利语: nibbāna
    • 孟加拉语: নির্বাণ (nirban)
    • 汉语: 涅槃 (nièpán)
    • 英语: nirvana
    • 古吉拉特语: નિર્વાણ (nirvāṇ)
    • 印地语: निर्वाण (nirvāṇ)
    • 日语: 涅槃 (nehan)
    • 卡纳达语: ನಿರ್ವಾಣ (nirvāṇa)
    • 马拉地语: निर्वाण (nirvāṇ)
    • 旁遮普语: ਨਿਰਵਾਣ (nirvāṇ)

    形容词

    निर्वाण (nirvāṇa)

    1. 吹灭的,熄灭的;(指太阳) 落下的;寂寥的;死亡的(生命之火熄灭的);消逝
    2. 沉没
    3. 无法移动

    参考资料

    • Collins, Steven (2010) Nirvana: Concept, Imagery, Narrative. Cambridge University Press, pages 63-64.
    • Monier Williams (1899), “निर्वाण”, A Sanskrit–English Dictionary, [], new版, Oxford: At the Clarendon Press, OCLC 458052227, 页0557