नव्य是什么意思_नव्य读音|解释_नव्य同义词|反义词

नव्य

梵语

其他形式

  • नवीय (navīya)

词源

源自原始印度-雅利安语 *náwyas,源自原始印度-伊朗语 *náwyas,源自原始印欧语 *néwyos,源自*néwos

形容词

नव्य (návya)

变格

नव्य (návya)的阳性a-词干变格
单数 双数 复数
主格 नव्यः
návyaḥ
नव्यौ
návyau
नव्याः / नव्यासः¹
návyāḥ / návyāsaḥ¹
呼格 नव्य
návya
नव्यौ
návyau
नव्याः / नव्यासः¹
návyāḥ / návyāsaḥ¹
宾格 नव्यम्
návyam
नव्यौ
návyau
नव्यान्
návyān
工具格 नव्येन
návyena
नव्याभ्याम्
návyābhyām
नव्यैः / नव्येभिः¹
návyaiḥ / návyebhiḥ¹
与格 नव्याय
návyāya
नव्याभ्याम्
návyābhyām
नव्येभ्यः
návyebhyaḥ
夺格 नव्यात्
návyāt
नव्याभ्याम्
návyābhyām
नव्येभ्यः
návyebhyaḥ
属格 नव्यस्य
návyasya
नव्ययोः
návyayoḥ
नव्यानाम्
návyānām
方位格 नव्ये
návye
नव्ययोः
návyayoḥ
नव्येषु
návyeṣu
备注
  • ¹吠陀
नव्या (návyā)的阴性ā-词干变格
单数 双数 复数
主格 नव्या
návyā
नव्ये
návye
नव्याः
návyāḥ
呼格 नव्ये
návye
नव्ये
návye
नव्याः
návyāḥ
宾格 नव्याम्
návyām
नव्ये
návye
नव्याः
návyāḥ
工具格 नव्यया / नव्या¹
návyayā / návyā¹
नव्याभ्याम्
návyābhyām
नव्याभिः
návyābhiḥ
与格 नव्यायै
návyāyai
नव्याभ्याम्
návyābhyām
नव्याभ्यः
návyābhyaḥ
夺格 नव्यायाः
návyāyāḥ
नव्याभ्याम्
návyābhyām
नव्याभ्यः
návyābhyaḥ
属格 नव्यायाः
návyāyāḥ
नव्ययोः
návyayoḥ
नव्यानाम्
návyānām
方位格 नव्यायाम्
návyāyām
नव्ययोः
návyayoḥ
नव्यासु
návyāsu
备注
  • ¹吠陀
नव्य (návya)的中性a-词干变格
单数 双数 复数
主格 नव्यम्
návyam
नव्ये
návye
नव्यानि / नव्या¹
návyāni / návyā¹
呼格 नव्य
návya
नव्ये
návye
नव्यानि / नव्या¹
návyāni / návyā¹
宾格 नव्यम्
návyam
नव्ये
návye
नव्यानि / नव्या¹
návyāni / návyā¹
工具格 नव्येन
návyena
नव्याभ्याम्
návyābhyām
नव्यैः / नव्येभिः¹
návyaiḥ / návyebhiḥ¹
与格 नव्याय
návyāya
नव्याभ्याम्
návyābhyām
नव्येभ्यः
návyebhyaḥ
夺格 नव्यात्
návyāt
नव्याभ्याम्
návyābhyām
नव्येभ्यः
návyebhyaḥ
属格 नव्यस्य
návyasya
नव्ययोः
návyayoḥ
नव्यानाम्
návyānām
方位格 नव्ये
návye
नव्ययोः
návyayoḥ
नव्येषु
návyeṣu
备注
  • ¹吠陀

派生语汇