धूमकेतु是什么意思_धूमकेतु读音|解释_धूमकेतु同义词|反义词

धूमकेतु

印地语

词源

源自梵语 धूमकेतु (dhūmaketu),字面意思为“烟星”。

名词

धूमकेतु (dhūmketum

  1. 彗星

变格


变格



梵语

名词

धूमकेतु (dhūmaketum

  1. 彗星

变格

धूमकेतु (dhūmaketu)的阳性u-词干变格
单数 双数 复数
主格 धूमकेतुः
dhūmaketuḥ
धूमकेतू
dhūmaketū
धूमकेतवः
dhūmaketavaḥ
呼格 धूमकेतो
dhūmaketo
धूमकेतू
dhūmaketū
धूमकेतवः
dhūmaketavaḥ
宾格 धूमकेतुम्
dhūmaketum
धूमकेतू
dhūmaketū
धूमकेतून्
dhūmaketūn
工具格 धूमकेतुना / धूमकेत्वा¹
dhūmaketunā / dhūmaketvā¹
धूमकेतुभ्याम्
dhūmaketubhyām
धूमकेतुभिः
dhūmaketubhiḥ
与格 धूमकेतवे / धूमकेत्वे²
dhūmaketave / dhūmaketve²
धूमकेतुभ्याम्
dhūmaketubhyām
धूमकेतुभ्यः
dhūmaketubhyaḥ
夺格 धूमकेतोः / धूमकेत्वः²
dhūmaketoḥ / dhūmaketvaḥ²
धूमकेतुभ्याम्
dhūmaketubhyām
धूमकेतुभ्यः
dhūmaketubhyaḥ
属格 धूमकेतोः / धूमकेत्वः²
dhūmaketoḥ / dhūmaketvaḥ²
धूमकेत्वोः
dhūmaketvoḥ
धूमकेतूनाम्
dhūmaketūnām
方位格 धूमकेतौ
dhūmaketau
धूमकेत्वोः
dhūmaketvoḥ
धूमकेतुषु
dhūmaketuṣu
备注
  • ¹吠陀
  • ²较不常见

派生语汇

  • 印地语: धूमकेतु (dhūmketu)
  • 卡纳达语: ಧೂಮಕೇತು (dhūmakētu)
  • 马拉地语: धूमकेतू (dhūmketū)