तूलि是什么意思_तूलि读音|解释_तूलि同义词|反义词

तूलि

梵语

其他书写系统

ᬢᬹᬮᬶ (峇里文字)
  • তূলি (孟加拉文)
  • 𑰝𑰳𑰩𑰰 (拜克舒基文)
  • 𑀢𑀽𑀮𑀺 (婆罗米文)
  • 𑌤𑍂𑌲𑌿 (古兰塔文)
  • તૂલિ (古吉拉特文)
  • ਤੂਲਿ (古木基文)
  • ꦠꦹꦭꦶ (爪哇字母)
  • តូលិ (高棉文)
  • ತೂಲಿ (卡纳达文)
  • ຕູລິ (寮文)
  • തൂലി (马拉雅拉姆文)
  • တူလိ (缅甸文)
  • 𑐟𑐹𑐮𑐶 (尼瓦尔文)
  • ତୂଲି (奥里亚文)
  • ꢡꢹꢭꢶ (索拉什特拉文)
  • 𑆠𑆷𑆬𑆴 (夏拉达文)
  • 𑖝𑖳𑖩𑖰 (悉昙文字)
  • තූලි (僧伽罗文)
  • తూలి (泰卢固文)
  • ตูลิ (泰文)
  • ཏཱུ་ལི (藏文)
  • 𑒞𑒴𑒪𑒱 (提尔胡塔文)
  • 名词

    तूलि (tūlif

    1. 画笔

    变格

    तूलि 的阴性 i-词干变格
    主格单数 तूलिः (tūliḥ)
    属格单数 तूल्याः / तूलेः (tūlyāḥ / tūleḥ)
    单数 双数 复数
    主格 तूलिः (tūliḥ) तूली (tūlī) तूलयः (tūlayaḥ)
    呼格 तूले (tūle) तूली (tūlī) तूलयः (tūlayaḥ)
    宾格 तूलिम् (tūlim) तूली (tūlī) तूलीः (tūlīḥ)
    工具格 तूल्या (tūlyā) तूलिभ्याम् (tūlibhyām) तूलिभिः (tūlibhiḥ)
    与格 तूल्यै / तूलये (tūlyai / tūlaye) तूलिभ्याम् (tūlibhyām) तूलिभ्यः (tūlibhyaḥ)
    离格 तूल्याः / तूलेः (tūlyāḥ / tūleḥ) तूलिभ्याम् (tūlibhyām) तूलिभ्यः (tūlibhyaḥ)
    属格 तूल्याः / तूलेः (tūlyāḥ / tūleḥ) तूल्योः (tūlyoḥ) तूलीनाम् (tūlīnām)
    位格 तूल्याम् / तूलौ (tūlyām / tūlau) तूल्योः (tūlyoḥ) तूलिषु (tūliṣu)

    相关词汇

    • तुरी (turī)

    参考资料