जान是什么意思_जान读音|解释_जान同义词|反义词

जान

印地语

发音

  • (德里印地语) IPA(帮助)/d͡ʒɑːn/, [d͡ʒä̃ːn̪]

词源1

借自波斯语 جان(jân)

名词

जान (jānf(乌尔都语写法 جان‎)

  1. 生命灵魂
    दंगे में कई जानें गईं।
    daṅge mẽ kaī jānẽ gaī̃.
    叛乱中许多人失去生命
    近义词: प्राण (prāṇ)आत्मा (ātmā)
  2. 活力毅力
    मैं थक गया, और अब मुझ में जान नहीं है।
    ma͠i thak gayā, aur ab mujh mẽ jān nahī̃ hai.
    我好累,累到灵魂出窍了。
    近义词: ऊर्जा (ūrjā)शक्ति (śakti)
变格


变格


词源2

继承自梵语 ज्ञान (jñāna)。参见ज्ञान (gyān)

名词

जान (jānf(乌尔都语写法 جان‎)

  1. 知识
    मेरी जान में, ऐसा नहीं था।
    merī jān mẽ, aisā nahī̃ thā.
    以我的了解,事情并非如此。
    近义词: ज्ञान (gyān)
变格


变格



梵语

其他字体

ᬚᬵᬦ (峇里文字)
  • জান (阿萨姆文)
  • জান (孟加拉文)
  • 𑰕𑰯𑰡 (拜克舒基文)
  • 𑀚𑀸𑀦 (婆罗米文)
  • 𑌜𑌾𑌨 (古兰塔文)
  • જાન (古吉拉特文)
  • ਜਾਨ (古木基文)
  • ꦗꦴꦤ (爪哇字母)
  • ជាន (高棉文)
  • ಜಾನ (卡纳达文)
  • ຊານ (寮文)
  • ജാന (马拉雅拉姆文)
  • ဇာန (缅甸文)
  • 𑐖𑐵𑐣 (尼瓦尔文)
  • ଜାନ (奥里亚文)
  • ꢙꢵꢥ (索拉什特拉文)
  • 𑆘𑆳𑆤 (夏拉达文)
  • 𑖕𑖯𑖡 (悉昙文字)
  • ජාන (僧伽罗文)
  • జాన (泰卢固文)
  • ชาน (泰文)
  • ཛཱ་ན (藏文)
  • 𑒖𑒰𑒢 (提尔胡塔文)
  • 词源

    源自词根जन् (jan)

    发音

    名词

    जान (jā́nan

    1. 出生起源出生地

    变格

    जान (jā́na)的中性a-词干变格
    单数 双数 复数
    主格 जानम्
    jā́nam
    जाने
    jā́ne
    जानानि / जाना¹
    jā́nāni / jā́nā¹
    呼格 जान
    jā́na
    जाने
    jā́ne
    जानानि / जाना¹
    jā́nāni / jā́nā¹
    宾格 जानम्
    jā́nam
    जाने
    jā́ne
    जानानि / जाना¹
    jā́nāni / jā́nā¹
    工具格 जानेन
    jā́nena
    जानाभ्याम्
    jā́nābhyām
    जानैः / जानेभिः¹
    jā́naiḥ / jā́nebhiḥ¹
    与格 जानाय
    jā́nāya
    जानाभ्याम्
    jā́nābhyām
    जानेभ्यः
    jā́nebhyaḥ
    夺格 जानात्
    jā́nāt
    जानाभ्याम्
    jā́nābhyām
    जानेभ्यः
    jā́nebhyaḥ
    属格 जानस्य
    jā́nasya
    जानयोः
    jā́nayoḥ
    जानानाम्
    jā́nānām
    方位格 जाने
    jā́ne
    जानयोः
    jā́nayoḥ
    जानेषु
    jā́neṣu
    备注
    • ¹吠陀

    参考资料