जल是什么意思_जल读音|解释_जल同义词|反义词

जल

博杰普尔语

词源

源自梵语 जल (jala)

名词

जल (jalm(Kaithi字母 𑂔𑂪


印地语

词源

源自梵语 जल (jala)

发音

  • IPA(帮助)[dʒəl]
  • 韵部:-əl

名词

जल (jalm(乌尔都字母写法جل

近义词

派生词


马拉地语

其他写法

  • जळ (jaḷ)

词源

源自梵语 जल (jala)

名词

जल (jaln

近义词


尼泊尔语

词源

源自梵语 जल (jala)

名词

जल (jala)

近义词


巴利语

名词

जल (jalan

  1. jala的天城文写法。

梵语

词源1

源自जल् (jal, to be sharp; to be stiff or dull)

发音

形容词

जल (jalá)

  1. 愚笨

变格

जल 的阳性 a-词干变格
主格单数 जलः (jalaḥ)
属格单数 जलस्य (jalasya)
单数 双数 复数
主格 जलः (jalaḥ) जलौ (jalau) जलाः (jalāḥ)
呼格 जल (jala) जलौ (jalau) जलाः (jalāḥ)
宾格 जलम् (jalam) जलौ (jalau) जलान् (jalān)
工具格 जलेन (jalena) जलाभ्याम् (jalābhyām) जलैः (jalaiḥ)
与格 जलाय (jalāya) जलाभ्याम् (jalābhyām) जलेभ्यः (jalebhyaḥ)
离格 जलात् (jalāt) जलाभ्याम् (jalābhyām) जलेभ्यः (jalebhyaḥ)
属格 जलस्य (jalasya) जलयोः (jalayoḥ) जलानाम् (jalānām)
位格 जले (jale) जलयोः (jalayoḥ) जलेषु (jaleṣu)
जल 的阴性 ā-词干变格
主格单数 जला (jalā)
属格单数 जलायाः (jalāyāḥ)
单数 双数 复数
主格 जला (jalā) जले (jale) जलाः (jalāḥ)
呼格 जले (jale) जले (jale) जलाः (jalāḥ)
宾格 जलाम् (jalām) जले (jale) जलाः (jalāḥ)
工具格 जलया (jalayā) जलाभ्याम् (jalābhyām) जलाभिः (jalābhiḥ)
与格 जलायै (jalāyai) जलाभ्याम् (jalābhyām) जलाभ्यः (jalābhyaḥ)
离格 जलायाः (jalāyāḥ) जलाभ्याम् (jalābhyām) जलाभ्यः (jalābhyaḥ)
属格 जलायाः (jalāyāḥ) जलयोः (jalayoḥ) जलानाम् (jalānām)
位格 जलायाम् (jalāyām) जलयोः (jalayoḥ) जलासु (jalāsu)
जल 的中性 a-词干变格
主格单数 जलम् (jalam)
属格单数 जलस्य (jalasya)
单数 双数 复数
主格 जलम् (jalam) जले (jale) जलानि (jalāni)
呼格 जल (jala) जले (jale) जलानि (jalāni)
宾格 जलम् (jalam) जले (jale) जलानि (jalāni)
工具格 जलेन (jalena) जलाभ्याम् (jalābhyām) जलैः (jalaiḥ)
与格 जलाय (jalāya) जलाभ्याम् (jalābhyām) जलेभ्यः (jalebhyaḥ)
离格 जलात् (jalāt) जलाभ्याम् (jalābhyām) जलेभ्यः (jalebhyaḥ)
属格 जलस्य (jalasya) जलयोः (jalayoḥ) जलानाम् (jalānām)
位格 जले (jale) जलयोः (jalayoḥ) जलेषु (jaleṣu)

名词

जल (jalám

  1. 蠢笨之人

变格

जल (jalá)的阳性a-词干变格
单数 双数 复数
主格 जलः
jaláḥ
जलौ
jalaú
जलाः / जलासः¹
jalā́ḥ / jalā́saḥ¹
呼格 जल
jála
जलौ
jálau
जलाः / जलासः¹
jálāḥ / jálāsaḥ¹
宾格 जलम्
jalám
जलौ
jalaú
जलान्
jalā́n
工具格 जलेन
jaléna
जलाभ्याम्
jalā́bhyām
जलैः / जलेभिः¹
jalaíḥ / jalébhiḥ¹
与格 जलाय
jalā́ya
जलाभ्याम्
jalā́bhyām
जलेभ्यः
jalébhyaḥ
夺格 जलात्
jalā́t
जलाभ्याम्
jalā́bhyām
जलेभ्यः
jalébhyaḥ
属格 जलस्य
jalásya
जलयोः
jaláyoḥ
जलानाम्
jalā́nām
方位格 जले
jalé
जलयोः
jaláyoḥ
जलेषु
jaléṣu
备注
  • ¹吠陀

词源2

源自原始印度-雅利安语 *ȷ́alám ()

名词

जल (jalán

变格

जल (jalá)的中性a-词干变格
单数 双数 复数
主格 जलम्
jalám
जले
jalé
जलानि / जला¹
jalā́ni / jalā́¹
呼格 जल
jála
जले
jále
जलानि / जला¹
jálāni / jálā¹
宾格 जलम्
jalám
जले
jalé
जलानि / जला¹
jalā́ni / jalā́¹
工具格 जलेन
jaléna
जलाभ्याम्
jalā́bhyām
जलैः / जलेभिः¹
jalaíḥ / jalébhiḥ¹
与格 जलाय
jalā́ya
जलाभ्याम्
jalā́bhyām
जलेभ्यः
jalébhyaḥ
夺格 जलात्
jalā́t
जलाभ्याम्
jalā́bhyām
जलेभ्यः
jalébhyaḥ
属格 जलस्य
jalásya
जलयोः
jaláyoḥ
जलानाम्
jalā́nām
方位格 जले
jalé
जलयोः
jaláyoḥ
जलेषु
jaléṣu
备注
  • ¹吠陀
近义词
派生语汇
  • Dardic: *ǰalá
    • 克什米尔语: [script needed] (zal, 尿)
  • 孟加拉语: জল (jôl)
  • 印地语: जल (jal)
  • 马拉雅拉姆语: ജലം (jalaṃ)
  • 马拉地语: जल (jal)
  • 尼泊尔语: जल (jala)

参考文献