गुरु是什么意思_गुरु读音|解释_गुरु同义词|反义词

गुरु

印地语

发音

  • IPA(帮助)/ɡʊɾʊ/

形容词

गुरु (guru)

  1. 重的

名词

गुरु (gurum(乌尔都语写法 گرو‎)

  1. 木星
  2. 宗教领袖,导师
  3. 老师,教师
  4. 圣人,圣贤



梵语

形容词

adj. गुरु (gurú)

  1. 重的,沉的
  2. 难消化的
  3. 大的,长的
  4. 强烈的,激烈的,困难的
  5. 严重的
  6. 重要的,关键的
  7. 宝贵的,贵重的
  8. 傲慢的,自大的
  9. 尊敬的,可敬的

名词

n. गुरु (gurú) (m

  1. 宗教领袖,导师
  2. 长者,受尊敬的人
  3. 老师,教师
  4. 圣贤,圣人

变格

गुरु 的阳性 u-词干变格
主格单数 गुरुः (guruḥ)
属格单数 गुरोः (guroḥ)
单数 双数 复数
主格 गुरुः (guruḥ) गुरू (gurū) गुरवः (guravaḥ)
呼格 गुरो (guro) गुरू (gurū) गुरवः (guravaḥ)
宾格 गुरुम् (gurum) गुरू (gurū) गुरून् (gurūn)
工具格 गुरुणा (guruṇā) गुरुभ्याम् (gurubhyām) गुरुभिः (gurubhiḥ)
与格 गुरवे (gurave) गुरुभ्याम् (gurubhyām) गुरुभ्यः (gurubhyaḥ)
离格 गुरोः (guroḥ) गुरुभ्याम् (gurubhyām) गुरुभ्यः (gurubhyaḥ)
属格 गुरोः (guroḥ) गुर्वोः (gurvoḥ) गुरूणाम् (gurūṇām)
位格 गुरौ (gurau) गुर्वोः (gurvoḥ) गुरुषु (guruṣu)

派生语汇

  • 英语:guru
  • 法语:gourou
  • 德语:Guru
  • 希腊语:γκουρού (gkouroú)
  • 印地语:गुरू (gurū)
  • 卡纳达语:ಗುರು (guru)
  • 高棉语:គ្រូ (kruu)
  • 老挝语:ຄູ (khū)
  • 马拉雅拉姆语:ഗുരു (guru)
  • 旁遮普语:ਗੁਰੂ (gurū)
  • 俄语:гуру (guru)
  • 西班牙语:gurú
  • 泰卢固语:గురువు (guruvu)
  • 泰语:ครู (kruu)
  • 乌尔都语:گرو