कर्कट是什么意思_कर्कट读音|解释_कर्कट同义词|反义词

कर्कट

梵语

词源

源自原始印度-雅利安语 *karkartas,Pokorny 认为与कर्कर (karkara, )有关,源自原始印欧语 *kar- ()(参见威尔士语 crach (硬层), 原始斯拉夫语 *rakъ (鳌虾))。拉丁语 cancer古希腊语 καρκίνος (karkínos, )可能也有关,但不确定。

名词

कर्कट (karkaṭam

  1. (占星术) 巨蟹座
  2. 一种鸟类的名称
  3. 几种植物的名称
  4. 植物的纤维状
  5. 手势的一种
  6. 发烧的一种
  7. 性交的一种

变格

कर्कट 的阳性 a-词干变格
主格单数 कर्कटः (karkaṭaḥ)
属格单数 कर्कटस्य (karkaṭasya)
单数 双数 复数
主格 कर्कटः (karkaṭaḥ) कर्कटौ (karkaṭau) कर्कटाः (karkaṭāḥ)
呼格 कर्कट (karkaṭa) कर्कटौ (karkaṭau) कर्कटाः (karkaṭāḥ)
宾格 कर्कटम् (karkaṭam) कर्कटौ (karkaṭau) कर्कटान् (karkaṭān)
工具格 कर्कटेन (karkaṭena) कर्कटाभ्याम् (karkaṭābhyām) कर्कटैः (karkaṭaiḥ)
与格 कर्कटाय (karkaṭāya) कर्कटाभ्याम् (karkaṭābhyām) कर्कटेभ्यः (karkaṭebhyaḥ)
离格 कर्कटात् (karkaṭāt) कर्कटाभ्याम् (karkaṭābhyām) कर्कटेभ्यः (karkaṭebhyaḥ)
属格 कर्कटस्य (karkaṭasya) कर्कटयोः (karkaṭayoḥ) कर्कटानाम् (karkaṭānām)
位格 कर्कटे (karkaṭe) कर्कटयोः (karkaṭayoḥ) कर्कटेषु (karkaṭeṣu)

派生语汇

  • 孟加拉语: কর্কট (kôrkôṭ)
  • 缅甸语: ကရကဋ် (ka.ra.kat)
  • 古典尼瓦尔语: कखडि
    • 尼瓦尔语: कःलि (kaːli)
  • Helu:
    • 僧加罗语: කකුළුවා (kakuḷuvā)
  • 摩揭陀俗语:
    • 古阿萨姆语: কাঙ্কৰা (kaṅkora)
      • 阿萨姆语: কেঁকোৰা (kẽküra), কাঁক্ৰা (kãkra) (Kamrupi)
      • 博多语: खांख्राय (kangkray)
      • Dimasa: khangkrai
    • 孟加拉语: কাঁকড়া (kãkṛa)
  • 马哈拉施特拉俗语:
    • 上古马拉地语:
      • 马拉地语: खेकडा (khekḍā)
  • 巴利语: kakkaṭaka
  • 索拉塞那语:
  • 泰卢固语: కర్కటము (karkaṭamu)
  • 泰语: กรกฎ (gɔɔ-rá-gòt)
  • 藏语: ཀརྐ་ཊ (krka ṭa)

参考资料