उलूक是什么意思_उलूक读音|解释_उलूक同义词|反义词

उलूक

印地语

词源

借自梵语 उलूक (ulūka)

发音

  • (德里印地语) IPA(帮助)/ʊ.luːk/, [ʊ.l̪uːk]

名词

उलूक (ulūkm(乌尔都语写法 الوک‎)

  1. (书面) 猫头鹰
    近义词: उल्लू (ullū)

变格


古古吉拉特语

词源

借自梵语 उलूक (ulūka)

名词

उलूक (ulūkam

  1. 傻子

巴利语

其他形式

ulūka (拉丁字母)
  • 𑀉𑀮𑀽𑀓 (婆罗米文)
  • উলূক (孟加拉文)
  • උලූක (僧伽罗文)
  • ဥလူကဢုလူၵ (缅甸文)
  • อุลูกอุลูกะ (泰文)
  • ᩏᩃᩪᨠ (老傣文)
  • ອຸລູກອຸລູກະ (寮文)
  • ឧលូក (高棉文)
  • 名词

    उलूक m

    1. ulūka (猫头鹰)天城文形式

    变格


    梵语

    词源

    可能源自拟声词;参见拉丁语 ulucusulula (猫头鹰)古希腊语 ὀλολύζω (ololúzō, 喊叫)

    发音

    名词

    उलूक (úlūkam

    1. 猫头鹰

    变格

    उलूक (úlūka)的阳性a-词干变格
    单数 双数 复数
    主格 उलूकः
    úlūkaḥ
    उलूकौ
    úlūkau
    उलूकाः / उलूकासः¹
    úlūkāḥ / úlūkāsaḥ¹
    呼格 उलूक
    úlūka
    उलूकौ
    úlūkau
    उलूकाः / उलूकासः¹
    úlūkāḥ / úlūkāsaḥ¹
    宾格 उलूकम्
    úlūkam
    उलूकौ
    úlūkau
    उलूकान्
    úlūkān
    工具格 उलूकेन
    úlūkena
    उलूकाभ्याम्
    úlūkābhyām
    उलूकैः / उलूकेभिः¹
    úlūkaiḥ / úlūkebhiḥ¹
    与格 उलूकाय
    úlūkāya
    उलूकाभ्याम्
    úlūkābhyām
    उलूकेभ्यः
    úlūkebhyaḥ
    夺格 उलूकात्
    úlūkāt
    उलूकाभ्याम्
    úlūkābhyām
    उलूकेभ्यः
    úlūkebhyaḥ
    属格 उलूकस्य
    úlūkasya
    उलूकयोः
    úlūkayoḥ
    उलूकानाम्
    úlūkānām
    方位格 उलूके
    úlūke
    उलूकयोः
    úlūkayoḥ
    उलूकेषु
    úlūkeṣu
    备注
    • ¹吠陀

    派生语汇

    • 摩揭陀俗语:
      • 阿萨姆语: উলূৱা ফেঁচা (ulua phẽsa)
    • 旁遮普语: ਉੱਲੂ (ullū)
    • 印地语: उलूक (ulūk)
    • 古古吉拉特语: उलूक (ulūka)
    • 巴利语: ulūka
    • 吐火罗语B: uluke

    参考资料