आरम्भ是什么意思_आरम्भ读音|解释_आरम्भ同义词|反义词

आरम्भ

印地语

名词

आरम्भ (ārambhm(乌尔都语写法 آرمبھ‎)

  1. आरंभ (ārambh) 的另一种拼写法

变格


巴利语

其他形式

𑀆𑀭𑀫𑁆𑀪 (婆罗米文)
  • আরম্ভ (孟加拉文)
  • ආරම‍්භ (僧伽罗文)
  • အာရမ္ဘဢႃရမ္ꧤဢႃရမ်ꧤ (缅甸文)
  • อารมฺภอารัมภะ (泰文)
  • ᩋᩣᩁᨾ᩠ᨽ (老傣文)
  • ອາຣມ຺ຠອາຣັມຠະ (寮文)
  • អារម្ភ (高棉文)
  • 名词

    आरम्भ m

    1. ārambha (开始)天城文形式

    变格


    梵语

    其他书写系统

    ᬆᬭᬫ᭄ᬪ (峇里文字)
  • আৰম্ভ (阿萨姆文)
  • আরম্ভ (孟加拉文)
  • 𑰁𑰨𑰦𑰿𑰥 (拜克舒基文)
  • 𑀆𑀭𑀫𑁆𑀪 (婆罗米文)
  • 𑌆𑌰𑌮𑍍𑌭 (古兰塔文)
  • આરમ્ભ (古吉拉特文)
  • ਆਰਮੑਭ (古木基文)
  • ꦄꦴꦫꦩ꧀ꦨ (爪哇字母)
  • អារម្ភ (高棉文)
  • ಆರಮ್ಭ (卡纳达文)
  • ອາຣມ຺ຠ (寮文)
  • ആരമ്ഭ (马拉雅拉姆文)
  • အာရမ္ဘ (缅甸文)
  • 𑐁𑐬𑐩𑑂𑐨 (尼瓦尔文)
  • ଆରମ୍ଭ (奥里亚文)
  • ꢃꢬꢪ꣄ꢩ (索拉什特拉文)
  • 𑆄𑆫𑆩𑇀𑆨 (夏拉达文)
  • 𑖁𑖨𑖦𑖿𑖥 (悉昙文字)
  • ආරම්භ (僧伽罗文)
  • ఆరమ్భ (泰卢固文)
  • อารมฺภ (泰文)
  • ཨཱ་ར་མྦྷ (藏文)
  • 𑒂𑒩𑒧𑓂𑒦 (提尔胡塔文)
  • 词源

    (此词的语源缺失或不完整。请协助添加,或在茶室进行讨论。)

    发音

    名词

    आरम्भ (ārambhám

    1. 开始着手
      近义词: आदि (ādi)
      反义词: अन्त (anta)

    变格

    आरम्भ (ārambhá)的阳性a-词干变格
    单数 双数 复数
    主格 आरम्भः
    ārambháḥ
    आरम्भौ
    ārambhaú
    आरम्भाः / आरम्भासः¹
    ārambhā́ḥ / ārambhā́saḥ¹
    呼格 आरम्भ
    ā́rambha
    आरम्भौ
    ā́rambhau
    आरम्भाः / आरम्भासः¹
    ā́rambhāḥ / ā́rambhāsaḥ¹
    宾格 आरम्भम्
    ārambhám
    आरम्भौ
    ārambhaú
    आरम्भान्
    ārambhā́n
    工具格 आरम्भेण
    ārambhéṇa
    आरम्भाभ्याम्
    ārambhā́bhyām
    आरम्भैः / आरम्भेभिः¹
    ārambhaíḥ / ārambhébhiḥ¹
    与格 आरम्भाय
    ārambhā́ya
    आरम्भाभ्याम्
    ārambhā́bhyām
    आरम्भेभ्यः
    ārambhébhyaḥ
    夺格 आरम्भात्
    ārambhā́t
    आरम्भाभ्याम्
    ārambhā́bhyām
    आरम्भेभ्यः
    ārambhébhyaḥ
    属格 आरम्भस्य
    ārambhásya
    आरम्भयोः
    ārambháyoḥ
    आरम्भाणाम्
    ārambhā́ṇām
    方位格 आरम्भे
    ārambhé
    आरम्भयोः
    ārambháyoḥ
    आरम्भेषु
    ārambhéṣu
    备注
    • ¹吠陀

    派生语汇

    • 印地语: आरंभ (ārambh)आरम्भ (ārambh)
    • 巴利语: ārambha
    • 僧加罗语: ආරම්භය (ārambhaya)
    • 泰米尔语: ஆரம்பம் (ārampam)
    • 泰卢固语: ఆరంభము (ārambhamu)
    • 阿萨姆语: আৰম্ভ (arombho)
    • 孟加拉语: আরম্ভ (arômbh)

    参考资料