आम्र是什么意思_आम्र读音|解释_आम्र同义词|反义词

आम्र

梵语

词源

源自原始印度-伊朗语(此词的语源缺失或不完整。请协助添加,或在茶室进行讨论。)

其他字母系统

ᬆᬫ᭄ᬭ (峇里文字)
  • আম্ৰ (阿萨姆文)
  • আম্র (孟加拉文)
  • 𑰁𑰦𑰿𑰨 (拜克舒基文)
  • 𑀆𑀫𑁆𑀭 (婆罗米文)
  • 𑌆𑌮𑍍𑌰 (古兰塔文)
  • આમ્ર (古吉拉特文)
  • ਆਮੑਰ (古木基文)
  • ꦄꦴꦩꦿ (爪哇字母)
  • អាម្រ (高棉文)
  • ಆಮ್ರ (卡纳达文)
  • ອາມ຺ຣ (寮文)
  • ആമ്ര (马拉雅拉姆文)
  • အာမြ (缅甸文)
  • 𑐁𑐩𑑂𑐬 (尼瓦尔文)
  • ଆମ୍ର (奥里亚文)
  • ꢃꢪ꣄ꢬ (索拉什特拉文)
  • 𑆄𑆩𑇀𑆫 (夏拉达文)
  • 𑖁𑖦𑖿𑖨 (悉昙文字)
  • ආම්ර (僧伽罗文)
  • ఆమ్ర (泰卢固文)
  • อามฺร (泰文)
  • ཨཱ་མྲ (藏文)
  • 𑒂𑒧𑓂𑒩 (提尔胡塔文)
  • 发音

    名词

    आम्र (āmrám

    1. 芒果

    变格

    आम्र (āmrá)的阳性a-词干变格
    单数 双数 复数
    主格 आम्रः
    āmráḥ
    आम्रौ
    āmraú
    आम्राः / आम्रासः¹
    āmrā́ḥ / āmrā́saḥ¹
    呼格 आम्र
    ā́mra
    आम्रौ
    ā́mrau
    आम्राः / आम्रासः¹
    ā́mrāḥ / ā́mrāsaḥ¹
    宾格 आम्रम्
    āmrám
    आम्रौ
    āmraú
    आम्रान्
    āmrā́n
    工具格 आम्रेण
    āmréṇa
    आम्राभ्याम्
    āmrā́bhyām
    आम्रैः / आम्रेभिः¹
    āmraíḥ / āmrébhiḥ¹
    与格 आम्राय
    āmrā́ya
    आम्राभ्याम्
    āmrā́bhyām
    आम्रेभ्यः
    āmrébhyaḥ
    夺格 आम्रात्
    āmrā́t
    आम्राभ्याम्
    āmrā́bhyām
    आम्रेभ्यः
    āmrébhyaḥ
    属格 आम्रस्य
    āmrásya
    आम्रयोः
    āmráyoḥ
    आम्राणाम्
    āmrā́ṇām
    方位格 आम्रे
    āmré
    आम्रयोः
    āmráyoḥ
    आम्रेषु
    āmréṣu
    备注
    • ¹吠陀

    派生语汇

    • 阿输迦普拉克里特语: 𑀅𑀁𑀩 (aṃba)
    • 阿输迦普拉克里特语: *𑀅𑀁𑀩-𑀓 (*aṃba-ka)
      • 半摩揭陀俗语: 𑀅𑀁𑀩𑀕 (aṃbaga)
      • 马哈拉施特拉俗语: 𑀅𑀁𑀩𑀅 (aṃbaä)
        • 孔卡尼语:
          天城文: आम्बो (āmbô)
          卡纳达文: ಆಂಬೊ (āmbô)
          拉丁字母: ambo
        • 上古马拉地语:
          天城文: आंबा (āṃbā)
          莫迪文: 𑘁𑘽𑘤𑘰 (āṁbā)
          • 马拉地语: आंबा (āmbā)
        • 阿拉伯语: عَنْبَة(ʿanba)عَنْبَا(ʿanbā)
          • 中古亚美尼亚语: անապ (anap)անպ (anp)
          • 索马里语: cámbe
        • 中古波斯语: *anbag
          • 波斯语: انبه(anbe)
          • 俾路支语: ہمب(humb)
          • 阿拉伯语: أَنْبَج(ʾanbaj)
            • 中古亚美尼亚语: ամպաճ (ampač)անպաճ (anpač)անապաճ (anapač)
    • 达尔德语支:
      • 克什米尔语:
        阿拉伯文: اَمب(amb)
        天城文: अंब (aṃb)
    • 迪维希语: އަނބު(anbu)
    • 巴利语: amba
    • 斯瓦希里语: embe (早期自印度-伊朗语支语言借入)
    • 吐火罗语B: āmpär

    参考资料