अन是什么意思_अन读音|解释_अन同义词|反义词

अन

梵语

词源

源自词根अन् (an),源自原始印欧语 *h₂enh₁- (呼吸)。与拉丁语 animus同源。

发音

名词

अन (anám

  1. 呼吸

变格

अन (aná)的阳性a-词干变格
单数 双数 复数
主格 अनः
anáḥ
अनौ
anaú
अनाः / अनासः¹
anā́ḥ / anā́saḥ¹
呼格 अन
ána
अनौ
ánau
अनाः / अनासः¹
ánāḥ / ánāsaḥ¹
宾格 अनम्
anám
अनौ
anaú
अनान्
anā́n
工具格 अनेन
anéna
अनाभ्याम्
anā́bhyām
अनैः / अनेभिः¹
anaíḥ / anébhiḥ¹
与格 अनाय
anā́ya
अनाभ्याम्
anā́bhyām
अनेभ्यः
anébhyaḥ
夺格 अनात्
anā́t
अनाभ्याम्
anā́bhyām
अनेभ्यः
anébhyaḥ
属格 अनस्य
anásya
अनयोः
anáyoḥ
अनानाम्
anā́nām
方位格 अने
ané
अनयोः
anáyoḥ
अनेषु
anéṣu
备注
  • ¹吠陀

参考资料