अग्नि是什么意思_अग्नि读音|解释_अग्नि同义词|反义词

अग्नि

印地语

词源

古典借词,借自梵语 अग्नि (agni)आग (āg)同源对似词。最早形式是古印地语 अग्नि (agni)

发音

  • (德里印地语) IPA(帮助)/əɡ.niː/, [əɡ.n̪iː]

专有名词

अग्नि (agnim(乌尔都语写法 اگنی‎)

  1. (印度教) 阿耆尼

变格

名词

अग्नि (agnif(乌尔都语写法 اگنی‎)

  1. (正式)
    近义词: आग (āg)आतिश (ātiś)

变格


马拉地语

其他写法

  • अग्नी (agnī)

词源

借自梵语 अग्नि (agni)आग (āg)同源对似词。对比上古马拉地语 𑘀𑘐𑘿𑘡 (agna), 𑘀𑘐𑘿𑘡𑘲 (agnī), 𑘀𑘕𑘿𑘗𑘲 (ajñī)

专有名词

अग्नि (agnim

  1. (印度教) 阿耆尼

名词

अग्नि (agnim

  1. (正式)

尼泊尔语

词源

古典借词,借自梵语 अग्नि (agni)

发音

专有名词

अग्नि (agni)

  1. 阿耆尼,印度教的火神

变格

अग्नि 的变格
单数
主格 अग्नि (agni)
宾格 अग्निलाई (agnilāī)
工具格 अग्निले (agnile)
与格 अग्निलाई (agnilāī)
夺格 अग्निबाट (agnibāṭa)
属格 अग्निको (agniko)
方位格 अग्निमा (agnimā)
注释::
  • -को (-ko)在所接名词不同时,会发生变化:
    • 后接名词复数时,变为-का (-kā)
    • 后接阴性名词时,变为-की (-kī)

名词

अग्नि (agni)

  1. 近义词: आगो (āgo)

变格

अग्नि 的变格
单数
主格 अग्नि (agni)
宾格 अग्निलाई (agnilāī)
工具格 अग्निले (agnile)
与格 अग्निलाई (agnilāī)
夺格 अग्निबाट (agnibāṭa)
属格 अग्निको (agniko)
方位格 अग्निमा (agnimā)
注释::
  • -को (-ko)在所接名词不同时,会发生变化:
    • 后接名词复数时,变为-का (-kā)
    • 后接阴性名词时,变为-की (-kī)

古印地语

词源

古典借词,借自梵语 अग्नि (agni)

名词

अग्नि (agnif

派生语汇

  • 印地语: अग्नि (agni)

梵语

其他字体

ᬅᬕ᭄ᬦᬶ (峇里文字)
  • অগ্নি (阿萨姆文)
  • অগ্নি (孟加拉文)
  • 𑰀𑰐𑰿𑰡𑰰 (拜克舒基文)
  • 𑀅𑀕𑁆𑀦𑀺 (婆罗米文)
  • 𑌅𑌗𑍍𑌨𑌿 (古兰塔文)
  • અગ્નિ (古吉拉特文)
  • ਅਗੑਨਿ (古木基文)
  • ꦄꦒ꧀ꦤꦶ (爪哇字母)
  • អគ្និ (高棉文)
  • ಅಗ್ನಿ (卡纳达文)
  • ອຄ຺ນິ (寮文)
  • അഗ്നി (马拉雅拉姆文)
  • အဂ္နိ (缅甸文)
  • 𑐀𑐐𑑂𑐣𑐶 (尼瓦尔文)
  • ଅଗ୍ନି (奥里亚文)
  • ꢂꢔ꣄ꢥꢶ (索拉什特拉文)
  • 𑆃𑆓𑇀𑆤𑆴 (夏拉达文)
  • 𑖀𑖐𑖿𑖡𑖰 (悉昙文字)
  • අග්නි (僧伽罗文)
  • అగ్ని (泰卢固文)
  • อคฺนิ (泰文)
  • ཨ་གྣི (藏文)
  • 𑒁𑒑𑓂𑒢𑒱 (提尔胡塔文)
  • 词源

    源自原始印度-雅利安语 *Hagníṣ原始印度-伊朗语 *Hagnís原始印欧语 *h₁n̥gʷnís。与拉丁语 ignis, 教会斯拉夫语 огнь (ognĭ), ⱁⰳⱀⱐ (ognĭ)同源。

    发音

    专有名词

    अग्नि (agním

    1. 阿耆尼,印度教的火神
      • c. 1700 BCE – 1200 BCE, Ṛgveda 1.1.1
        अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजं॑ ।
        होता॑रं रत्न॒धात॑मं ॥
        a॒gnimī॑ḷe pu॒rohi॑taṃ ya॒jñasya॑ de॒vamṛ॒tvijaṃ॑ .
        hotā॑raṃ ratna॒dhāta॑maṃ .
        I Laud Agni, the chosen Priest, God, minister of sacrifice,
        The hotar, lavishest of wealth.

    变格

    अग्नि (agní)的阳性i-词干变格
    单数 双数 复数
    主格 अग्निः
    agníḥ
    अग्नी
    agnī́
    अग्नयः
    agnáyaḥ
    呼格 अग्ने
    ágne
    अग्नी
    ágnī
    अग्नयः
    ágnayaḥ
    宾格 अग्निम्
    agním
    अग्नी
    agnī́
    अग्नीन्
    agnī́n
    工具格 अग्निना / अग्न्या¹
    agnínā / agnyā̀¹
    अग्निभ्याम्
    agníbhyām
    अग्निभिः
    agníbhiḥ
    与格 अग्नये / अग्न्ये²
    agnáye / agnyè²
    अग्निभ्याम्
    agníbhyām
    अग्निभ्यः
    agníbhyaḥ
    夺格 अग्नेः / अग्न्यः²
    agnéḥ / agnyàḥ²
    अग्निभ्याम्
    agníbhyām
    अग्निभ्यः
    agníbhyaḥ
    属格 अग्नेः / अग्न्यः²
    agnéḥ / agnyàḥ²
    अग्न्योः
    agnyóḥ
    अग्नीनाम्
    agnīnā́m
    方位格 अग्नौ
    agnaú
    अग्न्योः
    agnyóḥ
    अग्निषु
    agníṣu
    备注
    • ¹吠陀
    • ²较不常见

    名词

    अग्नि (agním

    1. ,祭祀用火(分三种:गार्हपत्य (gārhapatya), आहवनीय (āhavanīya), दक्षिण (dakṣiṇa)
    2. 数字
    3. 胃液
    4. 胆汁
    5. 以下几种植物的别名:
      1. Semecarpus anacardium
      2. 白花丹,Plumbago zeylanica
      3. 紫花丹,Plumbago indica
      4. Citrus aurantifolia
    6. कातन्त्र (kātantra)语法中,以 iu 结尾的名词词干的名称

    变格

    अग्नि (agní)的阳性i-词干变格
    单数 双数 复数
    主格 अग्निः
    agníḥ
    अग्नी
    agnī́
    अग्नयः
    agnáyaḥ
    呼格 अग्ने
    ágne
    अग्नी
    ágnī
    अग्नयः
    ágnayaḥ
    宾格 अग्निम्
    agním
    अग्नी
    agnī́
    अग्नीन्
    agnī́n
    工具格 अग्निना / अग्न्या¹
    agnínā / agnyā̀¹
    अग्निभ्याम्
    agníbhyām
    अग्निभिः
    agníbhiḥ
    与格 अग्नये / अग्न्ये²
    agnáye / agnyè²
    अग्निभ्याम्
    agníbhyām
    अग्निभ्यः
    agníbhyaḥ
    夺格 अग्नेः / अग्न्यः²
    agnéḥ / agnyàḥ²
    अग्निभ्याम्
    agníbhyām
    अग्निभ्यः
    agníbhyaḥ
    属格 अग्नेः / अग्न्यः²
    agnéḥ / agnyàḥ²
    अग्न्योः
    agnyóḥ
    अग्नीनाम्
    agnīnā́m
    方位格 अग्नौ
    agnaú
    अग्न्योः
    agnyóḥ
    अग्निषु
    agníṣu
    备注
    • ¹吠陀
    • ²较不常见

    派生语汇

    • 阿输迦普拉克里特语: 𑀅𑀕𑀺 (agi /aggi/)
    • 原始达尔德语: *agní
    • Gandhari: 𐨀𐨒𐨁(agi)
    • 巴利语: aggi
    • 阿萨姆语: অগ্নি (ogni), আগুনি (aguni)
    • 孟加拉语: অগ্নি (ôgni), আগুন (agun)
    • 古吉拉特语: અગ્નિ (agni)
    • 印度斯坦语:
    • 爪哇语: geni
    • 卡纳达语: ಅಗ್ನಿ (agni)
    • 老挝语: ອັກຄະນີ (’ak kha nī)
    • 上古马拉地语:
      天城文: अग्न (agna), अग्नि (agni), अज्ञी (ajñī)
      莫迪文: 𑘀𑘐𑘿𑘡 (agna), 𑘀𑘐𑘿𑘡𑘲 (agnī), 𑘀𑘕𑘿𑘗𑘲 (ajñī)
    • 奥利亚语: ଅଗ୍ନି (ôgni)
    • 拉贾斯坦语: अगन, अगनी
    • 罗兴亚语: ooin
    • 锡尔赫特语: ꠀꠉꠥꠁꠘ (aguin)
    • 泰米尔语: அக்கினி (akkiṉi), அக்னி (akṉi), அக்கி (akki)
    • 泰卢固语: అగ్ని (agni)
    • 泰语: อัคนี

    参见

    • अथर्वन् (atharvan)

    参考资料